SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ मनुष्य प्रव्रज्या श्रीप्रद्यु: नीयवृत्ती ॥३६॥ BIBABASA यबन्धहीनं विधाप्य च । अवाचदचलाना विद्वेषिकुलकालोऽयं, तत्र पंचकुलान्वितः । गूढकोपो ययौ गोपोऽन्तरप्राप्ताशुशक्षाणिः ॥२२४॥ चन्दनागुरुमञ्जिष्टाशंखपूगफलादिकम् । तेन पञ्चकुलाध्यक्षं, दार्शतं स्वक्रयाणकम् ॥ २२५ ॥ एतदेतावदेवेति ?, राज्ञोक्त सोऽवदद्धवम् । राज्ञा पञ्चकुलं प्रोचेऽर्द्ध-18 दुलेभतायां स्वम| दानीक्रियतामयम् ॥२२६।। समक्षं मम सर्व तत्तुलायां तोल्यतां पुनः । तस्यान्तश्चाल्पमूल्यं च, बहुमूल्यं विभाव्यताम् ॥ २२७॥ दृष्टान्तः पदप्रहारतद्भारशल्यवेधैश्च लक्षितम् । मञ्जिष्ठास्थानमध्यस्थं, रूप्यरोवद्रुमादिकम् ॥२२८॥ तत्पाटने च तद् दृष्टं, रुष्टोऽथ नृपतिजंगौ । निजान्निबध्यतां बाढमेष प्रत्यक्षतस्करः ॥ २२९ ॥ वेपमानवपुर्वद्धो, भटैरथ मदोत्कटैः। शिक्षामारक्षकेभ्योऽथ, दत्त्वा सौधमगान्नृपः ॥ २३० ॥ अन्तश्चतुष्पथं सोऽथारक्षकेण नियन्त्रितः । अनुत्तरीयश्चानीतश्चौरवद्वीक्षितो जनैः ॥ २३१ ॥ गाढबद्धं |चतं वीक्ष्य, बन्धहीनं विधाप्य च । अवोचदचलानाथस्त्वं मां जानासि वा नवा ? ॥२३२ ॥ स प्राह पृथिवीनाथं, को न दावेद? नूपोऽवदत् । ओधेनालं पटु बहि, सोचे सम्यग् न वेद्यहम् ॥ २३३ ।। संज्ञया ज्ञापिता राज्ञा, देवदत्ताऽथ चाययौ । सर्वो ङ्गभूषणज्योतिरुयोतितदिगन्तरा ॥ २३४ ॥ सत्रपस्तत्र पश्यस्तामभवन्न्यग्मुखोऽचलः । नाम्नाऽपि क्रियया चापि, देवदत्ताऽथ तां जगौ ।। २३५ ॥ स श्रीमान् मूलदेवोऽयं, यस्त्वया भणितस्तदा । व्यसने पतितो देवोन्मोच्यः शोच्योऽप्ययं त्वया ॥ २३६ ॥ | तदेष प्राणसन्देहापन्नं त्वां दीनवत्सलः । राजाऽमुञ्चदिति श्रुत्वा, स विलक्षो ननाम तौ ॥ २३७ ॥ ऊचे च यत्तदा ग्रस्तः, शुचिः स्वामी कलानिधिः । तमसेव मया तद्धि, सर्व क्षन्तव्यमेव मे ।। २३८ ॥ सुधाकरकरस्पर्शसरसेऽकरवञ्च यत् । देव ! चन्द्रमणौ हन्त, हन्ताह तापपीडनम् ॥२३९।। यन्मूलदेव! देवस्त्वं, मूलदेवस्तदीर्यसे । तचाज्ञस्तचतस्त्वां तु, न वेद निजखेदतः ॥२४०॥ । देवनामांकित नाम, प्रत्यक्षं स्वं दधत्योप । देवी मया न विज्ञाताऽस्मि यदश्ममयोऽचलः ॥ २४१॥ तेनागसा प्रवेशं मेऽवन्ती २३३ ।। संज्ञया ज्ञापिता राज्ञा, पि, देवदत्ताऽथ है। मला। राजाऽमुञ्चादात २३८ ॥ सुधाकरकरस्व ॥ त, न वेद निजखदतात )
SR No.023507
Book TitlePravrajyavidhankulakam
Original Sutra AuthorN/A
AuthorPradyumnasuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1938
Total Pages278
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy