________________
श्री
प्रव्रज्या०
HASHAS
प्रव्रज्यास्वरूपे उत्पादनादोषा:१६
श्रीप्रद्युः
म्नीयवृत्ती
॥९३॥
SAGARMACAREE
| परच्छिद्रेक्षणक्षणे ॥ २४ ॥ ध्यात्वेत्यगात कुधापूर्णस्तूर्णमाश्रयतो बहिः । जज्ञे गुरुषु वाम तं, यथासन्निहिता सुरी ॥२५॥ विदधे | | दुर्दिनं वातं, कर्कशं सा सशर्करम् । घनाघनां घनस्यापि, वृष्टिं तद्विद्वेच्छया ॥२६॥ तयेति द्यमानोऽयमतिविह्वलमानसः । गुरू| नजूहवद् वत्सागच्छति तैस्तु भाषितः॥ २७॥ स प्राह वसतिद्वारं, न पश्यामि तमोवशात् । पुरा क्रोधवशात् त्यक्तं, तत्तन | कथमीक्ष्यताम् १ ॥ २८ ॥ श्लेष्मश्लिष्टकरांगुल्या, प्रकाश गुरुणा कृते । स दध्यौ दीपकोऽप्यस्ति, कथं गुरुपरिग्रहे । ॥ २९ ॥ समागतो गुरोरन्त, स्वस्य संस्तारकं व्यधात । गुरुणाऽथांगुलीदीपे. तेऽभद दस्तमं तमः ॥ ३०॥ बाढं सन्तमस तन, भाषित सूरयो जगुः। विहरन्तो भवन्तः किं, सदीपाश्रयवासिनः ॥३१॥ ततः सापत्रपे शिष्ये, सैत्य शास्ति स्म देवता ।पतित्वा पादया: शिष्या, गुरुमक्षमयत्ततः ॥३२॥ प्रायश्चित्तं गुरुप्रोक्तं, प्रीतिमान् प्रत्यपद्यत । मत्वेति धात्रिकापिण्डो, नोपादेयः सुसाधुभिः॥३३॥१॥
अथ दूतीत्वदोषः, सप्रकटप्रच्छन्नसन्देशकथनेन मिथः स्यात, तत्रोदाहरणम्-विरोधो ग्रामयोरासीद्, द्वयोरपि परस्परम् । तयोरेकतमे ग्रामे, शय्यातर्यस्ति पुत्रिका ॥१॥ द्वितीये दुहिता त्वस्या, अथ ग्रामे द्वितीयके । भिक्षार्थ प्रस्थितः साधुः, पिता | पुत्र्येति भाषितः॥२॥ अस्मद्वामस्तव ग्रामस्योपर्यस्ति वधोद्यतः । तद्यत्नेन त्वया स्थेयं, मत्पुत्र्यै कथयेदृशम् ॥३॥ युग्मम् ॥
आख्यात् स तस्यै सा भत्रे, स च ग्रामाय तत्तथा। सन्नह्याथ स्थितो ग्रामः, सर्वः सभयमत्सरः॥४॥ अत्रान्तरे च प्रत्यर्थिग्राम: | संग्रामसज्जधीः । आगतश्च महांश्चासीन् , मिथः समरविड्वरः॥ ५॥ शय्यातर्याः पतिः पुत्रो, जामाता च विपेदिरे । अग्रव्यतिकरः | अस्मादभूदिति जनो जगौ॥ ६ ॥साऽख्यदाख्यातमेतन्मे, पित्रा भादिवरिणा। ततोऽपभ्राजना जज्ञे, जनेऽस्य महती मुनेः॥७॥
A
NG