________________
श्री
प्रव्रज्या० श्रीप्रद्युम्नीयवृत्ती
॥५४॥
CARECIRCRACAE3%
प्रणम्य च नृदेवानां, पुरतः समुपाविशत् ॥ २६॥ इतोऽपि च विनीतायां, विनीतो भरतो नृपः । प्रातरेव समायातः, प्रणन्तुं
काश्रीऋषभर स्वां पितामहीम् ॥२६१॥ तां पुत्रविरहात् श्रान्तां, प्रोद्भुतेक्षणनीलिकाम् । ज्येष्ठः पौत्रः प्रणमतीत्युक्त्वाऽग्रे समुपाविशत् ।।२६२॥8
चरित्रं मरुदेवी प्रयुज्याथ, श्वासमाशिषमूचुपी । तरङ्गितोऽतिनिर्वेदैर्दुःखः कवचितस्तथा ॥ २६३ ॥ अतुच्छाभिश्च मूर्छाभियुतोऽरतिविपश्चितः । अन्तर्दाहशतैर्मिश्रश्चान्तकः कलुषीकृतः ॥२६॥ प्रव्रज्य ब्रजिते पुत्रे, ममान्धतमसाश्रयः । एकोऽपि वासरोऽतुच्छवत्स ! मे वत्सरोपमः ।। २६५ ॥ एवं वदन्त्यां स्वामिन्यां, यमकः शमकः समम् । समेतौ पुरुषौ दण्डप्रणामेन नतौ नृपम् ॥ २६६॥ | कलापकम् ॥ आद्येन केवलोत्पत्तिर्जिनेन्द्रस्य निवेदिता। द्वितीयेनात्र शालायां, चक्रोत्पत्तिः प्रमोदतः ॥ २६७ ॥ तौ पारितोषिकं है दत्त्वा, प्रेष्याथ स्वामिनी जगौ। दिष्ट्या संवर्ध्य से देवि !, सूनोः केवलवैभवात् ॥ २६८ ॥ हृद्याऽपि चिन्तनीया या, वचनानामगोचरा । कापालिकोत्तरा सिद्धिरभूत्वत्तनुजन्मनः ॥ २६९ ॥ उक्त्वति तां गजं राजवाह्यमारोह्य चोत्सुकः। सर्वद्धर्या चलितो नन्तुं, जिनेशं भरताधिपः ॥२७०॥ वीक्ष्य रत्नध्वजं दुरादेष प्राह पितामहीम् । श्रूयते त्वत्सुतस्थाग्रे, देवदेवीजयध्वनिः ॥२७१॥ | | देवदुन्दुभिनादश्च, गीतगन्धर्वनिम्मितः। स एष च विमानानां, किंकिणीगणनिक्कणः ॥ २७२ ।। तत्तदित्यादि शृण्वत्या, दिव्यहर्षाश्रुसम्प्लवैः । विलीना नीलिका शोकाश्रुजा किल निरोधतः॥२७३॥विशेषकम् ।। यथा क्षाराम्बुजो जीवः, स्वादुनीरे न जीवति । तथा शोकाश्रजा नीली, नानन्दहर्षबाष्पतः ॥ २७४ ।। अहलक्ष्मी ततः स्पष्टं, दृष्ट्वा स्वतनुजन्मनः। अत्यन्तत्यक्तमोहाग्रे, सुते ॥५४॥ मोहं मुमोच च ॥ २७५ ॥ पश्यंती चाहती लक्ष्मी, तन्मयत्वमवाप सा | आरूढा क्षपकणिं, गजारूढाऽपि भावतः ॥ २७६ ॥ क्रुद्धाऽम्बा त्रिजगद्भर्तुर्दर्शनावृतिमंतुना । दुष्टान्यष्टापि कम्माणि, मन्ये युगपदच्छिनत् ॥ २७७ ॥ अन्तकृत्केवलीभूय, भृयःसुख
SASASSASASऊर