________________
5
A
मयं पदम् । जगाम प्रथमः सिद्धाऽवसपिण्यामभृदयम्॥२७८॥ भ्रान्त्वा वर्षसहस्रणार्जितं क्लेशेन केवलम् । भक्त्यैव वृषभो मातुर्नि- श्रीऋषभप्रव्रज्या०
भृतं प्राभृतं व्यधात् ॥२७९|| कृतां केवलसूदेन, सिद्धिं रसवती पराम् । अम्बामभोजयद् वृद्धां, प्रथमं प्रथमो जिनः ॥२८०॥ सर्व चरित्रं श्रीप्रद्यु- संगपरित्यागं, मत्पुत्रो यत्कृतेऽकरांत् । सा सिद्धिः कीदृगस्तीति, द्रष्टुं साऽग्रे गता किल ॥ २८१ ।। सम्पूज्य च वपुस्तस्याः, नीयवृत्ती
क्षिप्तं क्षीरार्णवे सुरैः । पूजा ततःप्रभृत्येव, प्रवृत्ता मृतवर्मणः ॥ २८२ ॥ तद्भक्तिलीनस्तत्सिद्धिगतेश्च भरतो नृपः। खेदेन प्रमो-12
Mदेनापि, व्यानशे मानसे समम् ॥२८३।। अथ सन्त्यज्य राज्यस्य, चिह्नान्यसाय भूपतिः । मध्येसमवसरणं, स द्वारोत्तरयाऽविशत् ॥५५॥ ॥२८४॥ प्रदक्षिणात्रयं दवा, स्तुत्वा नत्वापि च प्रभुम् । निषसाद स शक्रस्य, पृष्ठ शक इवापरः॥३८५।। पंचत्रिंशदतिशयजुषा
बोधपुषा व्यधात् । सर्वभाषानुगामिन्या, भारत्या देशनां प्रभुः ।। २८६ ॥ पुरा न प्रापि न प्राप्यो, भवे भाविनि यो जनैः ।। दस कर्मविवरामः, प्राप्तः किं न विधीयते ॥ २८७ ।। स च धर्मो द्विधा सर्वसंयमो देशसंयमः । सम्यक्त्वमूल एवायं, द्वेधाऽपि
सफलो भवेत् ॥ २८८ ॥ देवेऽर्हति गुरौ साधौ, धर्मे सर्वज्ञदेशिते । या बुद्धिनिश्चिता तद्धि, सम्यक्त्वमभिधीयते ॥ २८९ ॥ द्रुम|स्येव दृढं मूलं, धाम्नो द्वारमिवामलम् । पोतस्येव प्रतिष्ठान, ज्ञेयं मोक्षस्य दर्शनम् ।। २९० ॥ सम्यक्त्वस्यास्य कः स्तोतु, महि| मानं महीतले । यद्विनाऽल्पफलं ज्ञानं, चारित्रं चातिदुष्करम्? ॥ २९१ ।। सम्यक्त्वमूलं तत् सर्वसंयमं देशसंयमम् । भव्या! गृह्णीत |
नृत्वस्य, फलमेतन्मयोदितम् ॥२९२॥ युग्मम् ॥ साधवः पुण्डरीकाद्याः, साध्च्यो ब्राह्मीपुरस्सराः। श्रावका भरताद्याश्च, श्राविकाः | ॐ सुन्दरीमुखाः ॥२९३।। तदा (संघो) यः स्थापितः सोऽयं, तथैवाद्यापि विद्यते । पुण्डरीकादिसाधूनामादिदेश पदत्रयीम् ॥ २९४ ।।
त्रिपदीमपि गामतां, द्वादशांगी जिनेशितुः । नवामदंडा आरुह्य, सूत्रयामासुराशु ते ।। २९५ ॥ तेषां च स्वामिनोत्थाय, वासस्था
REERSE
5EANING