SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ दशन श्री | प्रव्रज्या० श्रीप्रद्युनीयवृत्ती ॥१९३॥ 33434366AROO म्बेतोद्धरेदापद्गतं तथा । रक्षेच शरणायातं, त्रिभिस्तै पिता हि भूः॥ ११ ॥ तन्मुश्च मामिति प्रोक्तः, स गलावलनोन्मुखः । दारकेण पुनः प्रोचे, शृणु त्वं मत्कथां ततः ।। १२ ।। यथा ज्ञातं पुन: कुयोः, शृणोमीतीतरोदिते । दारकः कथयामास, कथाम आयोपाढः वितथामिति ॥ १३ ॥ कुलालः कश्चिदाक्रान्तस्तव्याऽधस्तात खनन्मृदम् । किमेतदिति लोकेन, पृष्टः१ प्रोचे च दीनवाक् ॥ १४ ॥ ददे यया बलिं भिक्षा, स्वजनान् पोषये यया । सा मामाक्रमते पृथ्वी, जातं शरणतो भयम् ॥ १५ ॥ शरणार्धिनि मय्येवं, प्रहरस्यथ सूरिणा । रालातिपण्डितोऽसीति, वदताग्राहि भूषणम् ॥ १६ ॥ प्रतिग्रहे च तत्क्षिप्तमथाप्कायो द्वितीयकः। भयात्तः कथय-14 त्यस्य, कथामित्थं यथातथाम् ॥ १७ ॥ कश्चित्तालाचरो गाथापाठकः कथकस्तथा । जाह्ववीमुत्तरन दरं, पयःपूरेण नीयते ॥१८॥ तं निरीक्ष्यावदल्लोकश्चित्राख्यानं बहुश्रुतम् । स्वोपी वहते त्वां तत, पठ किश्चित् सुभाषितम् ॥ १९ ॥ स प्राह येन बीजाना, जनि जीवन्ति कर्षकाः । तस्य मध्ये विपद्येऽहं, जातं शरणतो भयम् ॥ २० ॥ तस्यापि भूषणान्येष, जग्राहाथ तृतीयकः । तेजस्कायाख्यया बाल, आख्यात्याख्यानिकामिति ॥ २१ ॥ अग्रिहोत्कृतः कस्याप्यागारं दहनो दहन् । लोकपृष्टः स चोवाच, तालमाहत्य पाणिना ॥ २२ ॥ दिवा रात्रौ च यमहं, तर्पये मधुसप्पिपा । तेन दग्धं ममागारं, जातं शरणतो भयम् ।।२३॥ तस्यापि हि गृहीतेषु, भूषणेषु चतुर्थकः । वायुकायाभिधो बालोऽकथयच्च कथामिति ॥ २४ ॥ युवा कोऽपि महाप्राणः, प्रत्यंगं व्यानपीडितः । वृद्धवत्कंप्रगात्रः सन् , पृष्टो मित्रेण केनचित् ॥ २५॥ प्रात्वं वेगगतौ शक्तोऽधुना यष्टिकरोऽसि यत् । शनैः शनैर्बजसि यत् , को व्याधि- ||१९३॥ स्तव मित्र! तत् १ ॥ २६ ॥ स प्रोवाच निदाघेऽपि, यः सुखो वाति मारुतः। तेन मे भज्यते गात्रं, जातं शरणतो भयम् ॥२७॥ | भूषणेषु गृहीतेषु, ततोऽप्यागाच्च पञ्चमः । कथामाख्याति सोऽप्येवं, सूरिसम्बोधनाविधौ ॥ २८ ॥ एकत्र वृक्षे क्वाप्यस्ति, नीडं| ACCब
SR No.023507
Book TitlePravrajyavidhankulakam
Original Sutra AuthorN/A
AuthorPradyumnasuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1938
Total Pages278
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy