SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ श्रीप्रद्युः चित्रं यथा मयूरेषु, यथा हंसषु सद्गतिः । यथा गन्धश्च पोषु, कुलेषु विनयस्तथा ॥ ६९॥ ध्यात्वेति परितुष्टेन, कुशलं च शरी-18 मोहतरू. प्रव्रज्या रके । कलासु कौशलं चापि, तस्य पृष्टं महीभुजा ।। ७० ॥ नृपं यावन्न लज्जात्मा, स किंचिदपि जल्पति । तावदाख्यदुपाध्यायः, छदः सर्वत्र निपुणो ह्ययम् ॥ ७१ ।। परं सत्स्वपि लज्जते, स्वगुणेषु मनीषिणः । इतरास्तु न मोत्यङ्गेऽलीकयाऽपि प्रशंसया ।। ७२ ॥ अगडदचा नीयवृत्ती | इत्थं कुमारवृत्तेन, मुदिते मेदिनीपतौ। समागत्य नमश्चकुः, पौराः प्राभृतसम्भृताः ॥ ७३ ॥ मुदा तदुपदावस्तु, कुमारायार्प-15 | यन्नृपः । पुनर्नत्या च ते राज्ञ, विज्ञा व्यज्ञपयन्निति ॥ ७४ ॥ अलीकामलकामृद्ध्या, कुर्वती देवपूस्तव । दरिद्रमान्दिरातुल्या, ॥२२८॥ विदधे परिमोषिणा ॥ ७५ ।। क्षितिक्षिता तलारक्षं, प्रोचेऽदस्त्वयि सत्यपि । मुष्यते नगरं सर्व, परितः परिमोषिभिः ॥ ७६ ।। भस प्राह दिवसा देव !, बहवोऽपि ममाभवन् । तस्करं वीक्षमाणस्य, न स क्वापि तु वीक्ष्यते ॥ ७७ ।। कुमरेणाथ विज्ञप्तो, नृपो ममादिश प्रभो!। यथैकागारिकं सद्यो, लभेऽहं सुलभेतरम् ॥७८॥ सप्तदिन्याऽप्यलब्धेऽस्मिन्, सप्ताचिषि विशाम्यहम् । राज्ञाऽथ विदधे आज्ञा, सच्चवान् साधयेहितम् ॥ ७९ ॥ नत्वा नरपति मद्यधूतवेश्यासुदुःसहः । मठकांदविकावासोद्यानदेवकुला| दिषु ॥ ८॥ एकागारिकमेकोऽयं, वीक्षमाणो दिवानिशम् । बभ्राम षट् दिनाश्चेत्थं, गतास्तस्य निरर्थकाः ॥ ८१ ॥ सप्त मेऽथ दिने दध्यौ, तमादाय मृगक्षणाम् । यामि देशान्तरं किन्नु?, यद्वा नैतद्धि सङ्गतम् ।। ८२ ॥ निर्वाहः प्रतिपन्ने हि, परमं | पुरुषव्रतम् । तत्र लुप्ते ह्ययं नारी, तन्नारी कामये कथम् ! ॥ ८३ ॥ प्रतिपन्नस्य निर्वाहं, सर्वथा विदधामि तत् । ध्यात्वेति निश्चितोऽगच्छदपराहे पुरादहिः ।। ८४ ॥ अबालस्य रसालस्य, छायायां यावदस्ति सः । परिबाट तावदायातस्तत्रैकस्तस्य चाग्रतः ॥ ८५ ॥ स तं निरीक्ष्य रक्ताक्षं, रौद्रं कर्कशकुन्तलम् । दीर्घजचं करिकराकारं चायं व्यचिन्तयत् ॥ ८६ ॥ शरीर-13 CRA---VOCATEGOCIE SCHOSS*** ३२२८॥ ke-
SR No.023507
Book TitlePravrajyavidhankulakam
Original Sutra AuthorN/A
AuthorPradyumnasuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1938
Total Pages278
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy