________________
प्रव्रज्या. स्वरूपे तपास हरिकेशी
BREPEASANSA
कृष्टोग्रसेनेन, सहितैर्यमुनान्तरे । समुद्राद्यर्जलं दत्तं, न जीवयशसा पुनः ।। १२९ ॥ सोचे पत्युर्जलं देयं, हते कृष्णे मया किल । प्रव्रज्या० श्रीप्रद्यु
भामामथोग्रसेनेन, दत्तां कृष्ण उढवान् ॥ १३०॥ क्रोष्टुकिज्ञानसम्मत्या, कृष्णो राज्येऽभिषिच्यत । देवनिम्मितहायां, म्नीयवृत्तौ द
यादवैर्द्वारिकापुरि ॥१३१॥ जातेषु भानुप्रद्युम्नशाम्बभानुकभीरुषु । वसुदेवः कुलस्यास्य, जज्ञे पुण्यैः पितामहः ।। १३२ ॥ यस्मादान्तरबाद्यतः प्रमुदितः श्रीनन्दिषेणं मुनि, सुत्रामा प्रशसंस संसदि पुरा देवेन यश्चानतः । द्वैतीयीकभवे त्वहंप्रथमिकापूर्व
वृतास्त्रः सुरस्त्रीणां प्रार्थ्यतमो बभूव तपसे तस्मै न कः श्लाघते ? ॥१३३॥ ननु नन्दिषेणभवे भिक्षाचरकुलोत्पन्नस्यापि वर्णज्येष्ठत्वं ॥१२०॥
वसुदेवत्वे च वंशोत्पच्या प्राधान्यमन्यत्रापि सर्वत्र श्रूयते तदत्यन्तहीनकुलोऽपि कश्चन तस्मिन्नेव भवे देवानामपि पूज्यो द्विजन्म| नामपि मान्यः कथ्यतामित्येवंविधविकल्पनाजालदलनाय मातंगदारकहरिकेशबलर्षिकथोच्यते, तथा हि
शंखो माथुरराजर्षिः, समेतो हस्तिनापुरम् । मार्ग पप्रच्छ भिक्षार्थ, सोमदेवं पुरोधसम् ॥ १॥ तेन द्विष्टेन निर्दिष्टो, मार्गोऽ. | त्यग्निमुनिः स तु । गतः सुखेन तद्वीक्ष्य, सोमदेवो व्यचिन्तयत् ॥२॥ मदुक्तानिपथेनापि, मुनिः शीताध्वना ययौ । धन्यः शम्येष | पापोऽहं, त्वस्याप्यवमचिन्तकः ॥ ३ ॥ स्वं निन्दभेष षट्कर्मा, गत्वा नत्वा मुनीश्वरम् । धर्म श्रुत्वा च धर्मात्मा, स तस्माद् | व्रतमग्रहीत् ॥ ४ ॥ किंचिज्जातिमदाध्मातः, सुव्रतं पालयन्नपि । विहिताराधनो मृत्वा, स द्विजर्षिः मुरोऽभवत् ॥ ५॥ नीचेगा|त्रोदयाच्च्युत्त्वा, स चूतस्वमसूचितः। गंगाप्रस्थबलकोट्टहरिकेशाधिपात्मजः ॥६॥ वलामो दुर्भगः क्रूरः, कुरूपः कलहप्रियः। | गिरिनाम्नि कलत्रेऽभूत् , सुतो जीवपुरोधसः॥ ७ ॥ युग्मम् ।। बन्धुभिः कलहं कुर्वन् , वृद्धैरीकृतः स च । अध्यायदहतं वीक्ष्य, दृतिक निहतं त्वहिम् ।। ८॥ दोषैः कण्टकवल्याज्यो, ग्राह्यश्च स्वर्णवद गुणैः । सर्वेऽपि हेयास्तदोषा, गुणों ग्राह्याश्च धीमता ॥९॥
MAMALEGAOSALAMILESS
R
॥१२॥