________________
४प्रव्रज्या
995
स्वरूपे
प्रव्रज्या० श्रीप्रद्युनीयवृत्ती
तपोवैया
वृत्त्ये वासुदेवः
॥११९॥
ASSISASTE
स्मये जनम् । स्वं पाणिग्रहणे सत्यभामायाश्च मनोरथम् ॥ १११ ॥ अनाधृष्टिः समारोप्य, गतः कृष्णं रथे पितुः । सदस्याख्यन्मया शार्ग, धन्वारोप्यत सोऽवदत् ॥ ११२ ॥ नश्यान्यथा नृशंसस्त्वां, ज्ञात्वा कंसो हनिष्यति । श्रुत्वेति कृष्णं मुक्त्वैष, बजे निजपुरेऽवजत् ॥ ११३ ॥ कंसोऽथ भूपानाहयादिशन् मल्लान् युधेऽथ तत् । मत्वा कृष्णो बलं पाह, चित्तं मल्लाहवे मम ॥११४॥ बलस्तदङ्गीकृत्योचे, यशोदां स्नानहेतवे । अलसां तां च दासीत्यध्यक्षिपत ज्ञापनाकृते ॥११५॥ बलः कृष्णं बलामिन्ये, स्नानाय यमुनाजले । तं च म्लानमुवाचेति, न त्वं नन्दयशोदयोः॥ ११६॥ कृष्णायाख्यत्ततः पूर्ववृत्तान्तं सकलं बलः । कृष्णो बन्धुवध क्रुद्धोऽङ्गीचक्रे कंसघातनम् ॥ ११७ ।। यमुनायां गतौ स्नातुं, कृष्णः कालियपनगम् । पमनालेन नस्तित्वा, वाहयित्वा च मुक्तवान् ॥ ११८ ॥ ततो गोपैवृतो गत्वा, मथुरां गोपुरान्तिके । कंससादीरिती हत्वा, तौ पद्मोत्तरचम्पकौ ॥ ११९ ॥ अरिष्ठादिनि हन्तारौ, तावेतौ नन्दनन्दनौ । दर्यमानौ जनैरित्थं, मंचऽस्थातां नियुतौ ।। १२० ।। युग्मम् ॥ ततो रामेण रौद्राक्षः, कंस: कृष्णस्य दर्शितः । समुद्रविजयप्रष्ठा, दशाही दश दर्शिताः ॥१२१।। कंसाज्ञयाऽथ चाणूरः, करास्फोटरवोद्धरः। ऊचे यः कोऽपि वीरोऽस्ति, स मया सह युध्यताम् ॥१२२।। तदाकोत्थितः कृष्णो, भुजास्फोटरवोत्कटः। कंसस्तं घातकं स्वस्य, मत्वा मौष्टिकमादिशत् ॥ ॥ १२३ ॥ कृष्णाभिभूतिभीतेन, रामेणैष खलीकृतः । ततो युयुधिरे कृष्णचाणूरबलमौष्टिकाः ॥ १२४ ॥ तौ हतौ कृष्णरामाभ्यां, प्रेक्ष्य कंसोऽवदत क्रुधा । रेरे हतैतौ तं नन्दगोपं येन च पौषितौ ॥ १२५ ॥ उत्फालेन वदनेवं, मंचात् कृष्णेन पातितः । कंसः केशैः समाकृष्य, तद्गृह्यांश्चारुणदलः॥१२६॥ हते कसे नृपा अस्य, योद्धं क्रोधेन धाविताः । त्रासिता वसुदेवोक्या, समुद्रविजयादिभिः॥ १२७ ।। वसुदेवगृहे याताः, समुद्रविजयादयः । ज्ञापिताः पूर्ववृत्तान्तं, बसुदेवेन बान्धवाः ॥२२८॥ कारा
७.
..
.