SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ ४ प्रव्रज्या प्रव्रज्या० श्रीप्रद्युनीयवृत्ती स्वरूपे तपास हरिकेशी ॥१२॥ PERSHIRSASARALAHEAL ध्यात्वेति धर्म साधुभ्यः, श्रुत्वा स व्रतमग्रहीत् । बलः स हरिकेशर्षिस्तपोऽत्युग्रमतप्यत ॥ १०॥ अन्यदा काशीमायासीदुद्याने तिन्दुके स्थितः । प्रन्थितिन्दुकयक्षेण, सर्वदा पर्युपासितः॥११॥ मित्रेणातिथियक्षेणान्यदोक्तो ग्रन्थितिन्दुकः । मित्र! किं दृश्यसे नैव?, स प्राह मुनिसेवया ॥ १२ ॥ सेवतेऽतिथियक्षोऽपि, ग्रन्थितिन्दुकवन्मुनिम् । अन्यदाऽतिथिमानिन्ये, स्वारामे ग्रन्थितिन्दुकम् ॥ १३ ॥ विकथां कुर्वतो दृष्ट्वा, तत्र साधून गतावुभौ । हरिकेशवले बाढमभृतां भक्तिनिर्भरौ ॥ १४॥ राज्ञः काशीशितुः कौशलिकस्य तनयाऽन्यदा । भद्राख्या यक्षमायाताऽऽयतने तत्र पूजितुम् ।। १५ ॥ यक्षप्रदक्षिणादानं, कुवेती वीक्ष्य तं मुनिम् । मलाविलं निनिन्दोच्चैः, सा कूणितविकूणिका ।। १६ ॥ मुनिनिन्दावशात् क्रुद्धो, यक्षस्तां विकलां व्यधात् । गता सौधे न निर्भिन्ना, भिषग्भिान्त्रिकैरपि ॥ १७ ॥ दीने राज्ञि गतोपाये, भिषग्मांत्रिकमण्डले । यक्षः प्रत्यक्षतामाप्योवाच वाचं स्फुटामिति ॥ १८ ॥ निन्दितो योऽनया साधुस्तं चेत् परिणयत्यसौ । तदा मुंचामि जीवन्तीमन्यथा वितथा गिरः॥ १९ ॥ तन्मेनेऽथ नृपः प्रेषीत, सायमेनां स्वयं वरम् । सा गत्वा प्राह नत्वा तं, प्रभो! पाणिं गृहाण मे ॥ २० ॥ निषिद्धा मुनिना मुन्याकृतिना वटवासिना । परिणीयाखिला रात्रिं, विडम्ब्य च समुज्झिता ॥ २१ ॥ तन्मत्वा पृच्छति स्मातों, नृपः स्मार्लान् वितीयते । कस्येयं ? ते जगुस्त्यक्तामृषिपत्नी द्विजोऽर्हति ॥ २२ ॥ द्विजाय नरदेवोऽथ, रुद्रदेवपुरोधसे । ददौ ता स तया धर्मपत्न्याउमा यज्ञमिष्टवान् ।। २३ ॥ स मासक्षपको भिक्षुर्भिक्षार्थी यक्षसेवितः । यज्ञवाटागतश्चंडैर्बटुभिश्चेति भाषितः ॥ २४ ॥ यज्ञवाट प्रविष्टोऽसि, कस्त्वं ? यक्षो मुनि श्रितः। ऊचेऽहं मुनिरायातो, भिक्षार्थी भवतां गृहान् ॥ २५ ॥ तेऽप्यूचुर्वैप्रमचं न, तुभ्यं शुद्राय दीयते । सोजीचद्दीयतां मह्यं, धर्मार्थ समताजुषे ॥ २६ ॥ ते प्रोचुर्देवपित्रग्निब्राह्मणेभ्यो वितीर्यते । सफले तत्र दत्तं स्याहत्तं तु 199355655 ॥१२१॥
SR No.023507
Book TitlePravrajyavidhankulakam
Original Sutra AuthorN/A
AuthorPradyumnasuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1938
Total Pages278
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy