SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ श्री प्रव्रज्या० श्रीप्रद्युः नीयवृत्ती ४प्रव्रज्यास्वरूपे क्षमायां गजसुकुमार: ॥१२२॥ PARWA4 स्वादृशां वृथा ॥ २७ ॥ वही हुतेन देवानां, पितृणां विप्रभोजनैः । तृप्तिर्भवति गीरेषा, विदुषा केन मन्यते ? ॥ २८ ॥ ब्राह्मणान्त्यजयोनँव, जन्मना किंचिदन्तरम् । कषायेन्द्रियजेता तु, कर्मणा ब्राह्मणो मतः ॥ २९ ॥ तथ्यं न विस्थ ब्राह्मण्यं, धिग्वो मूर्खानिति ब्रुवन् । मुनिनिहन्तुमारब्धो, बहुभिर्लेष्टुयष्टिभिः ॥३०॥ विशेषकम् ॥ रुधिरं वमतो वीक्ष्य, मुखेन मुनिघातिनः। का यक्षेण पातितान् शूद्रान्निश्चेष्टान् भद्रयोदितम् ॥३१॥ येनाहं तातदत्ताऽपि, तदा तृणवदुझिता । स एष वन्यो देवानां, मुनिमूढाः! खलीकृतः ॥ ३२ ॥ अमुमेव प्रपद्यध्वं, शरणं जीवितेच्छवः। मा कुरुध्वं महामूढाः!, शिरसा गिरिभेदनम् ॥ ३३ ॥ महर्षी रुद्र| देवेन, क्षमितः सद्विजेन सः। प्रत्यलाभि तथावत्रैर्बटवः पटवोऽभवन् ॥३४॥ रुद्रदेवो मुनिं प्राह, ब्रामण्यं ख्याहि मे प्रभो ।। कषायेन्द्रियजेतृत्वं, ब्रामण्यं मुनिराख्यत ॥ ३५ ॥ होमैः सर्वाश्रवान् हुत्वा, संवरस्नानसादराः। भवन्ति ब्राह्मणा: सिद्धिवधूसंबन्धबन्धुराः ॥ ३६ ॥ बहूनां प्रतिबोधोऽभून मुनिदेशनयाऽनया । असैत्सीद्धरिकेशस्तत् प्रधानं परमं तपः ॥ ३० ॥ ___तपोविधानमपि क्षमासमायुक्तं मुक्तिफलदं भवति, तच्च गजसुकुमालदृष्टान्तेनोच्यते, तथाहि-'ते भदिलपुर नागसुलसागृहव-| र्द्धिताः । प्रत्येकं देवकीपुत्राः, प्रोहुात्रिंशतं कनीः ।।१॥ श्रीनेमिदेशनाबुद्धा, व्रतं भेजुः षडप्यमी। द्वादशांगधरा जग्मुरिकों स्वामिना समम् ।।२।। ते त्रिधा युग्मिनो भूत्वा, भिक्षार्थ प्राविशन् पुरीम् । तेषु च प्रथमं युग्मं, देवकीगृहमागतम् ॥३॥ तद्वीक्ष्य कृष्णतुल्यं सा, प्रमोदात् मोदकानदात् । गते तत्र द्वितीयं चायातं सा प्रत्यलाभयत् ॥ ४॥ तस्मिन् गते तृतीयं चागतं पप्रच्छ | देवकी । दिग्मोहो वां कथं यत् त्रिावृत्यात्रागतौ युवाम् ? ॥५॥ पुर्या त्रिविष्टपस्पर्द्धिसमृद्धिभरभाज्यपि । यतयः प्रासुकं वस्तु, लभन्तेऽन्यत्र किं न वा ॥६॥ तावूचतुर्न नौ मोहः, किन्तु षट् सोदरा वयम् । सुश्राद्धसुलसानागतनया भद्रिले पुरे ॥७॥ सत्सीरिकेश पाहुत्रिंशात, तच्च मम् ॥२॥ ते
SR No.023507
Book TitlePravrajyavidhankulakam
Original Sutra AuthorN/A
AuthorPradyumnasuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1938
Total Pages278
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy