SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ प्रव्रज्या० श्रीप्रद्युनीयवृत्ती ॥१३५॥ % ॐॐॐARSASURE श्रीमहावीर इत्याख्यां, दचा स्नात्रे प्रवृत्तवान् ॥ १७४ ॥ सर्वेषां पृष्ठतः शक्रः, स्नात्रं कृत्वा जिनेशितुः। अचिंत्वाऽऽरात्रिक परिसहो कृत्वा, स्तुत्वा निन्ये च तद्गृहे॥१७॥प्रातः सिद्धार्थराजेन,कृतेऽनणुमहोत्सवे । स्वर्णरत्नाम्बरैर्वृष्टिः, पुनर्देवैर्विनिर्मिता ॥१७६।। दापसर्गे श्री है वृद्धिरस्माद्धनादीनां, वर्द्धमानस्ततो विभोः । पितृभ्यां निर्ममे नाम, महावीरस्तु वज्रिणा ॥ १७ ॥ क्रमेण ववृधे स्वामी, सेव्य - वीरकथा | मानः सुरासुरैः । अष्टोत्तरसहस्राङ्गलक्षणैरुपलक्षितः ॥१७८॥ अन्यदाऽधिसभं शक्रो, वीरमाहात्म्यमस्तवीत् । कोऽपि देवोऽसहिष्णुस्तव, प्रभुं क्षोभितुमागमत् ।। १७९ ।। कुर्वत्यामळकीकेलिं, सवयोभिः समं विभौ । क्रीडातरौ स सर्पोऽस्थात् , कुमारांस्वासिवान् परान् ॥१८०॥ वीरोऽतुच्छबलोऽतुच्छसन्धि धृत्वा तमाक्षिपत् । किं चित्रं गदसौ क्षेप्ता, कषायाशीविषानपि।।१८।। मिलितेषु कुमारेषु, मिलितः सोऽप्यथो प्रभुः। लोकाग्रगामी किं चित्री, वृक्षाग्रं प्रथमं गतः १ ॥ १८२ ॥ पृष्ठमारुह्य सर्वेऽपि, स्वामिना वाहिताः परे । पणोऽयमत्र यजेत्रा, वाहनीयाः किलापरे ॥ १८३ ॥ आरूढे सोऽथ देवस्तु, वर्द्धमानो जिनेन्दुना। मुष्टयाऽऽहत्य कृतः खर्वः, स्वाभिधामत्सरादिव ॥ १८४ ॥ नत्वा च क्षमयित्वा च, गतेऽस्मिन्नथ पार्थिवः। शिष्यीकुर्वन् विभुं शक्रेणागत्यात्र निषेधितः॥ १८५ ।। विज्ञप्तश्च प्रभुः शिष्यीभूयेन्द्रेण यदादिशत् । तच्च व्याकरणं जैन जैनेन्द्रमिति गीयते ॥ १८६ ॥ विवाहायार्थितो नाथः. पितृभ्यां तदर्शवदः । सुतां समरसिंहस्य, यशोदां परिणीतवान् ।। १८७ ।। अग्रे यशोदयायुक्तः, पुनयुक्तो यशो-| दया । स्वामी ख्यातिमिव प्राप, पुत्रिका प्रियदर्शनाम् ॥ १८८ ॥ परिणीता च सा राजतनयेन जमालिना । अष्टाविंशे विभो- ॥१३५॥ वर्षे, पितरौ दिवमीयतुः ॥ १८९ ॥ प्रभौ राज्यानिरीहेऽथ, मन्त्रिभिनन्दिवर्द्धनः । स्थापितस्तद्गिरा गेहे , वर्ष यावत् प्रभुः स्थितः ॥ १९ ॥ कायोत्सर्गकरो ब्रह्मचारी प्रासुकभोजनः । लोकान्तिकैश्च विज्ञप्तो, दानं सांवत्सरं ददौ ।। १९१ ॥ युग्मम् ॥ ततश्च A A -%
SR No.023507
Book TitlePravrajyavidhankulakam
Original Sutra AuthorN/A
AuthorPradyumnasuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1938
Total Pages278
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy