________________
परिसहोपसर्गे श्री वीरकथा
श्रीप्रद्युः
| त्रिंशदम्दान्ते, कृतषष्ठतपाः प्रभुः। शक्रेशानादिभिर्देवैः, कृतनिष्क्रमणोत्सवः॥ १९२ ॥ ज्ञातखण्डवने यातो, हित्वा चन्द्रप्रमा प्रव्रज्या०
शिवीम् । सहश्यामदशम्यां च, विधौ हस्तोत्तरदंगे ॥ १९३ ॥ एकाकी वासवन्यस्तष्यभृत पंचमुष्टिकम् । लोचं कृत्वोज्झिता. नीयवृत्ती
वद्यश्चारित्रं प्रतिपन्नवान् ॥ १९४ ।। विशेषकम् ।। तुर्य ज्ञानं प्रभोर्जज्ञे, शक्रः क्षीराम्बुधौ कचान् । क्षिप्त्वा नन्दीश्वरे यात्रा, कृत्वा च त्रिदिवं गतः ॥ १९५ । नन्दिवर्द्धनमापृच्छन्थ, गच्छन्नन्यत्र च प्रभुः। सिद्धार्थनृपमित्रेणायातेन बहुकालतः॥१९६ ॥ निर्भ
त्सितेन निर्मीत्या, निर्भाग्य इति भार्यया । अनन्यगतिकेनैत्य, सोमविप्रेण याचितः ।। १९७ ।। युग्मम् ॥ निग्रन्थोऽपि विभुर्देव॥१३६॥
दृष्यार्द्ध तस्य दत्तवान् । तद्दशाकर्तनायासौ, तुभवायान्तिकं गतः॥ १९८ ।। कुत एतज्जिनाल्लब्धामत्युक्तं सोऽवदत्पुनः । पश्चार्द्ध निःस्पृहादस्मात्, पतित पुनरानय ।। २००॥ लक्ष्यमूल्यं करिष्यामि, स्वकलाकौशलादहम् । इत्युक्ते तुम्नवायेनानुससार प्रलं द्विजः ॥२०१।। निश्यस्यां भगवान् कक्षे. कायोत्सर्गेण तस्थिवान् । गोपेन हन्तुमारब्धः, पश्चाद् दृष्ट्वा च तान् वृषान् ॥२०२॥ निषेध्य तमुवाचेन्द्रो. विभो । द्वादशवार्षिके । तवोपसर्गवर्गेऽस्मिन, स्यामहं पारिपावकः ॥ २०३ ॥ प्रभुः प्राहान्यसाहाय्य| महेन्तोऽईन्ति न कचित । तथापीन्द्रोऽस्य रक्षार्थ, सिद्धार्थ व्यन्तरं न्यधात् । २०४ ॥ द्वितीये दिवसे स्वामी, कोलाके सनिवेशने । बहलद्विजधिष्णेऽधात्परमानेन पारणम् ।। २०५ ।। पञ्च दिव्यानि तत्रासन् , विजहारान्यतः प्रभुः । अन्यदाऽगाच्च |दइज्जंतकाख्ये तापसाश्रमे ।। २०६ ॥ बाहुः कुलपतेस्तत्र, पितमित्रस्य पूर्ववत् । भर्ना प्रसारितोऽस्थाच्च, प्रतिमामेकरात्रिकीम् मा। २०७॥ तेनार्थितस्ततो गत्वा, वर्षा शस्फोटजे स्थितः। गोतृणाकर्षणात्राणातदप्रीतौ च निर्ययौ ॥ २०८ ॥ पक्षान्ते प्रावृषः पंचाभिग्रहानग्रहीदिमान् । कायोत्सर्गश्च मौनं च, पाणिपात्रे च भोजनम् ।। २०९ ।। नाप्रीतिमद्गृहे स्थानं, गृहस्थविनयो न च ।
%ES553
SCRECORRECR5E
॥१