SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ | परिसहोपसर्गे श्री | वीरकथा ततो गतोऽस्थिकप्राम, ग्राम्यानुज्ञापनां व्यधात् ॥ २१० ॥ युग्मम् ॥ वर्षा वसाम्यहं यक्षशूलपाणेनिकेतने । तेऽप्यूचुनैव सामाप्रव्रज्या ट्रन्यो , यक्षोऽयं शृणु तत्कथाम् ।। २११ ।। ग्रामेऽत्र बर्द्धमानाख्ये, वणिजः पण्यसम्भृता । अनःपंचशती कृष्टा, वृषेणैकेन पंकत: श्रीप्रद्यु: ॥ २१२॥ सोऽत्रुटपालनायास्य, वणिग्वेतनमार्पयत् । ग्राम्याणां तैश्च नो किंचित्तस्य दत्तं तृणाद्यपि ॥ २१३ ॥ नीयवृत्ती क्षुत्तृषार्तो मृतः सोऽभृच्छूलपाणिरयं व्यधात् । मारि जनेऽस्थिकूटैश्च, ग्रामोऽभूदस्थिकाभिधः ॥ २१४ ॥ तोषितैश्च जनैः शेषेधूपोत्क्षेपात् जगाद तम् । प्रासादेऽत्रास्थिकूटस्थे, कृत्वा मां वृषमर्चत ॥२१५ ॥ इत्यादिश्योपशान्तोऽयमका॥१३७॥ लस्थं जनं पुनः। निहन्ति यत्तदेवासी, वासो वो नात्र युज्यते ॥ २१६ ॥ स्वाम्यन्याश्रयलाभेऽपि, तत्र प्रतिमया स्थितः । यक्षोऽपि साट्टहासः सन् , युगपत् सप्त वेदनाः ॥२१७॥ शिरोऽक्षिश्रुतिनासाग्रदन्तपृष्ठनखेष्वधात् । तथाऽप्यक्षुभितं यक्षः, प्रणम्याक्षमयत्प्रभुम् ।। २१८ ।। युग्मम् ।। सम्यक्त्वं ग्राहितः सिद्धार्थेन संगीतकं व्यधात् । प्राताम्या: समाजग्मुर्दैवज्ञश्चोत्पलाभिधः ॥ २१९ ॥ स प्राह योगनिन्द्रान्ता, स्वामिन् ! स्वप्ना दशेक्षिताः। तेषां फलं प्रभुर्वेत्ति, किंचित्तत् कथयाम्यहम् |॥ २२० ॥ पिशाचस्य वधे मोहबधः कोकिलयुग्मके । शुक्लध्यानं सिते चित्र, द्वादशांगीविनिम्मितिः ॥ २२१ । अर्के केवलमंत्रैस्तु, मानुषोत्तरवेष्टने । यशो मेधिरोहे तु, सिंहासनसमाश्रितिः ॥ २२२॥ संघश्चतुर्दा गोवर्गे, देवाः पनसरस्यलम् । | अन्ध्युत्तारे भवोत्तारो, वेनि दामद्वयं न तु ॥ २२३ ॥ प्रभुः प्राह फलं स्वप्नद्वयस्य शृणु यन्मया । प्रकाश्योऽगारिणां धर्मः, यति8 धर्मोऽपि निर्मलः ॥ २२४ ॥ तत्रैवं श्रावकीकृत्य, शूलपाणिं व्यतीत्य च । तच्चतुर्मासकं पक्षक्षपणैरन्यतोऽगमत् ॥ २२५॥ विभोर्दक्षिणवाचालाघतो वाचालमुत्तरम् । तत् त्रयोदशमास्यन्ते, पपातांशुकमंशतः ।। २२६ ॥ मा भृत्पतितमस्थाने, स्वामिने 555ARA ॥१३७॥
SR No.023507
Book TitlePravrajyavidhankulakam
Original Sutra AuthorN/A
AuthorPradyumnasuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1938
Total Pages278
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy