SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ वन प्रव्रज्या श्रीप्रद्युः नीयवृत्ती परिसहोपसर्गे श्री वीरकथा ॥१३८॥ SHRSSSSAGAR त्येतदीक्षितम् । गृहीतं तेन विप्रेण, तन्तुवायस्य चार्पितम् ॥ २२७ ॥ तद्योजयित्वा लक्षण, विक्रीय भ्रातराविव । अर्द्धमर्द्ध सुवर्णस्य, मुद्रा जगृहतुश्च तौ ॥ २२८ ॥ अन्यदा श्वेतवीं गच्छन्, विभुर्गोपैरभाष्यत । देवार्य ! दृग्विषोऽत्राहिस्तदन्येनाध्वना ब्रज | ॥ २२९ ॥ स्वामी तस्योपकाराय, समेत्य सरलाध्वना । कायोत्सर्गे स्थितस्तेन, दृष्टो दष्टोऽपि नापतत् ॥ २३० ॥ विस्मितं तं प्रभुः प्राह, मौनाभिग्रहवानाप । ननु बुध्यस्व बुध्यस्व, चण्डकौशिक ! मा मुहः॥ २३१ ॥ त्वं हि पूर्वभवे भेक, विराध्य क्षुल्लकेरितः। तं हन्तुमुद्यतः स्तंभेऽथास्फाल्य गतजीवितः ॥२३२॥ ज्योतिष्कीभूय संजातः, सुतः कुलपतेरथ । कौशिको नाम रोषात्तु, ख्यातोऽभूच्चण्डकौशिकः ।। २३२ ॥ युग्मम् ॥ मृते कुलपतौ च त्वामदातारं प्रकोपनम् । हित्वा तपस्विनो जग्मुः, कः शुष्क सेवते सरः ॥ २३३ ।। वृत्यर्थमन्यदाऽऽनेतुं, कण्टकान् ब्रजिते त्वयि । श्वेतवीतः समागत्य, कुमारैर्विद्रुतं वनम् ।। २३४ ।। तज्ज्ञात्वा च समागच्छन्, समुद्यतपरश्वधः। गर्तेऽपतः कुठारेण, शिरो दीर्ण च ते द्विधा ।। २३५ ।। मृतोऽहिविषो जातस्तत्रैव च वने भवान् । विराधित हि श्रामण्यं, बबनर्थप्रदायकम् ।। २३६ ।। इत्थं स्वस्य भवान् श्रुत्वा, वीक्ष्य चासक् सितं प्रभोः। जातिस्मरणमुत्पेदे, चके त्वनशनं सुधीः ॥ २३७ ॥ स शान्तः स्वमुखं क्षिप्त्वा, बिले तिष्ठन्नशोभत । सविषाभ्यां निजाक्षिम्यां, दुर्गतिं दग्धुमुद्यतः ॥ २३८ ॥ यष्टिलोष्टादिभिर्लोकास्तदेहमुपदुद्रुवुः । तक्रविक्रयकारिण्योऽम्रक्षयंश्च मुहर्मुहुः ॥२३९॥ चक्रिरे चालनीप्रायं, तत्कायमथ कीटिकाः। जीवात् तत्तादृशं कर्म, कथं स्यादन्यथा पृथक् ? ॥ २४ ॥ उपसर्गान् विषविं, गतोऽहिः कल्पमष्टमम् । उत्तरीतुं प्रभुर्गङ्गा, नावं समधिरूढवान् ।।२४१॥ कौशिकोक्तिं तदाश्रुत्वा, शाकुनः क्षमिलोऽवदत् । नाद्य भद्रं महर्षस्तु, प्रसादादस्य सुन्दरम् ॥ २४२ ।। यस्त्रिपृष्ठे भवे सिंहो, हतस्तज्जन्तुना तदा । दृष्टो नागकुमारण, तं नावं भेत्तुमुद्यतः ॥ २४४॥ ।१३८॥
SR No.023507
Book TitlePravrajyavidhankulakam
Original Sutra AuthorN/A
AuthorPradyumnasuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1938
Total Pages278
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy