________________
प्रव्रज्या० श्रीप्रद्युम्नीयवृत्ती
॥१३९॥
SAKASERSIOASSASAR
निवार्योपद्रवन्तं तं, भिन्दन्तं च ररक्षतुः। कम्बलसबलजीवी, नव्यौ नागकुमारको ॥ २४५ ॥ तत्कथा मथुरापुर्या, जिनदा-। | परिसहोसोऽस्ति धार्मिकः। बालत्वे तेन चाब्रह्म, निषिद्धं विषमे तिथौ ॥ २४६ ।। अहंदास्यभिधा तत्र, कुलीनास्ति च बालिका ।
उपसर्गे श्री गुरोः पुरो न्यषेधीच्च, साऽप्यब्रह्म समे तिथौ ॥ २४७ ।। दैवात्तयो विवाहोऽभूत, प्रतिज्ञाश्चरतोर्जुषोः । ब्रह्मव्रतमकालुष्यं,
वीरकथा द्वयोर्निर्वहति स्म च ।। २४८ ।। प्रवर्द्धमानसंवेगौ, भावात्तद्वादशवतौ । चतुष्पदं सचित्तं च, स्वभोगे परिवर्जतः॥ २४९ ॥ आभीरी दुग्धदध्यादि, या सदाऽऽनयते गृहे । जाता तया सह प्रीतिरन्यदा तत्तनूभुवः ।। २५० ।। विवाहे श्रीष्ठना वस्त्रालंकारादि समर्पितम् । विवाहानन्तरं सा तु, वृषयुग्मोपदामदात् ॥ २५१ ।। युग्मम् ॥ तदा नासीद् गृहे श्रेष्ठी, मुक्त्वाऽऽभीरी तु तद्ता । आगतस्तौ वृषौ वीक्ष्य, श्रेष्ठी चित्ते व्यचिन्तयत् ।। २५२ ।। एतौ वराको वाह्यते, बराकी सा च यते । तत्प्राशुकतृणाम्भोभिः, पोषयामि वृषाविमौ ॥ २५३ ॥ ध्यात्वेति धर्माख्यानेन, तेन तो श्रावकीकृतौ । कुर्वाते सर्वदा पर्वतिथिष्वाहारवर्जनम् ॥ २५४ ॥ जातावतिमृद तौ चावाह्यमानौ गतेऽन्यदा । बहिः श्रेष्ठिनि मित्रेण, नीत्वा तौ वाहितावति ॥ २५५ ॥ मुक्तौ तौ पुनरानीय, श्रमाता निःसहांगकी । पतितौ वीक्ष्य च श्रेष्ठी, जातस्तदुःखदुःखितः ।। २५६ ॥ कारिताऽऽराधनावात्तानशनौ नागतां गतौ ।। ज्ञात्वाऽवधेः सुदंष्ट्रोत्थोपसर्ग स्वामिनो द्रुतम् ॥ २५७ ।। आगत्यैकेन नौरुत्तारिता गंगाप्रवाहतः। अपरेण सुदंष्ट्रस्तु, युद्धे जित्वा प्रणाशितः ।। २५८ ।। युग्मम् ॥ गन्धाम्बुपुष्पवृष्टिं च, द्वाभ्यामपि कृता विभौ । सर्वैर्नमस्कृतः स्वामी, नौलोकैरथ तो ॥१३९॥ गतौ ।। २५९ ॥ गतो राजगृहे तंतुवायशालैककोणके । द्वितीयां प्रावृषं मासक्षपणैरत्यगाद्विभुः ॥२६०॥ इतश्चाजनि भद्रायां, सुतो मंखस्य मंखले। स गोशालाप्रसूतत्वाद्गोशाल इति कीर्तितः।।२६शामखा हि गदिताश्चित्रपट्टिकाजीविनो जनाः।दुःशीलोऽपि प्रकृत्याड