SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ श्री प्रव्रज्या० श्री प्रधुनीवृत्तौ ॥ ३९ ॥ तत्रापि -- मनुजत्वे प्राप्ते आर्यदेशशुभजातिसकलेन्द्रियपाटवजीवितव्यस्नमनोवासनावासाधु (श्रमणोपासकावासादि) सामग्री - साधुसन्निधिश्रवणेष्वपि सत्सु बोधिर्जिनदेशित - विजितरागद्वेषदेवताप्ररूपिते धर्मे - दुर्गतिपतज्जन्तुजातसमुद्धरणसमर्थे निष्कलंकेसकलमलकलंक विकले, दुर्लभेति गम्यते, प्रव्रज्यापरिणामस्तत्र बोधिप्राप्तावपि सुकृतपुण्यस्य यदि स्यादिति गाथार्थः ॥ तत्र बोधिद्वारं प्रथमं विव्रियते इह हि भरतपञ्चके एरवतपञ्चके चोत्सपिण्यवसप्पिणी रूपकालद्वये दशदशसागरोपमकोटिकोटिप्रमाणे एकमेव सागरोपमकोटाकोटिप्रमाणं किञ्चिदूनं यावज्जिनधर्म्मः प्रवर्त्तते, प्रथमे आरकत्रये युग्मधर्मित्वात् षष्ठे बिलवासित्वात् तृतीयारप्रान्तात्तुर्यारकं पञ्चमारकं च यावज्जिनधर्म्मप्राप्तिरित्यत्यंत दुर्लभत्वमस्य भरतक्षेत्रापेक्षया, स च जिनधर्मः प्रथममस्यामवसपिण्यां प्रथमतीर्थकृता श्री ऋषभेण प्ररूपितः, ततस्तच्चरितं लेशतः प्रोच्यते, आस्तेऽपरविदेहोत्रीविभूषणनिभं पुरम् । क्षितिप्रतिष्ठितं तत्र, धनो नाम्ना महाधनः ॥ १ ॥ सार्थवाहोऽर्थिनां बन्धुः, स वसन्तपुरं प्रति । वणिज्यार्थ प्रभूतार्थ, सार्थं कृत्वाऽन्यदाऽचलत् ॥ २ ॥ बहिरावासितायास्मै, समेत्य स्वं सहागमम् । सूरयो धर्मघोषाख्या, आख्यन् सोऽप्यन्वमंस्त तान् || ३ || तदा तस्योपदां पक्काऽऽम्राणि कश्चिदुपानयत् । स चोपनिन्ये सूरिभ्यस्तेऽभ्यधुस्तमिति स्फुटम् ॥ ४ ॥ संसिद्धमन्नं निर्बीजं, फलं च प्रासुकं जलम् । अकृताकारिताक्रीतमप्यन्नं परिकल्पते ॥ ५ ॥ सार्थवाहस्ततः प्राह मध्येसभमिदं वचः । अहो निर्लोभताऽमीषामहो दुष्करकारिता || ६ || प्रशस्यैवं च दास्ये वः, कल्प्य मेवेत्युदीर्य सः । प्रणम्य प्रेष्य तान् प्रातः, प्रयाणमकरोद्धनः ॥ ७ ॥ वृषभैः करभैर्यानैरश्वैरश्वतरैर्नरैः । ऊढा तस्य क्रयाणाली, घनवातैरिवावनिः ॥ ८ ॥ सूरश्रीधर्म्मघोषश्व, व्रजन् साधुव्रजान्वितः । रुरुचे रुचिमालीव, स्वकरैः संहरस्तमः ॥ ९ ॥ तदा ग्रीष्मार्कतापेन शरीराणि शरीरिणाम् । चित्तं चन्द्रादिता २ बोधिदौर्लभ्ये श्रीऋषभचरित्रं ॥ ३९ ॥
SR No.023507
Book TitlePravrajyavidhankulakam
Original Sutra AuthorN/A
AuthorPradyumnasuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1938
Total Pages278
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy