________________
दौलम्ये
प्रव्रज्या० श्रीप्रद्युः म्नीयवृत्ती
२ बोधिश्रीऋषभचरित्रं
॥४०॥
CIRCULAGAIBALASAAT
पेन, तापमापुरनर्गलम् ॥ १०॥ तमेव ग्रीष्मजं हृत्वा, कर्तुं स्वामिव सर्वतः । विश्वंभरां नवाम्भोदपयः पूरैरपूरयत् ॥ ११ ॥ रथपादेव पादैश्च, क्षुण्णा क्षमा यानमानवैः । पुरा तान् समयं प्राप्यापातयत् पंकसंकटे ॥१२॥ ससार्थः सार्थपो रुद्धपथः पाथोदपाथसा । कार्य विचारण्येऽपि, शरण्यः शरणं व्यधात् ॥ १३ ॥ कुटीरे माणिभद्रेण, तृणच्छन्ने निर्पिते । शुद्धायां सूरयोऽप्यूव्यांमवात्सुः सपरिच्छदाः॥ १४ ॥ सार्थेऽथ क्षीणपाथेये, सार्थदौःस्थ्यं पुनः स्मरन् । तं प्रासुकाबरं सूरि, स्मरघस्मरमस्मरत् | ॥१५॥ततोऽथ माणिभद्रेण, समं सूरीन मुनीनपि । ननाम धर्मलाभाशीर्लाभऽपि स्वं निनिंद च ॥१६॥ बोधितः सूरिभिर्दत्तबोधिः शोधितमानसः। तानामन्त्र्य मुदाऽऽज्येन, प्राज्येन प्रत्यलाभयत् ॥१७॥ घृतेन तेन संसिक्तं, बोधिबीजं तथा यथा । यशः प्रसूनमाहत्यं, फलं तस्य भविष्यति ॥ १८ ॥ अन्वहं मूरिपार्श्वस्थः, सोऽथ सुश्रावकोऽभवत् । तच्चित्तवृत्तिवत्कर्मशुचाऽथ शरदाऽऽगमत् ।। १९ ॥ प्रस्थितोऽथ ससूरीशः, श्रीवसन्तपुरं गतः। विक्रीतक्रीतभाण्डः सन् , धनः पश्चात्ततोऽवलत् ॥२०॥ क्षितिप्रतिष्ठितं प्राप्य, प्राप्तविश्वप्रतिष्ठितः । सफलं दानभोगाभ्यां, विधत्त स्म धनं धनः ॥ २१ ॥ पूर्णायुः कालतो युग्मधर्मोत्तरकुरुप्वभूत् । स्वच्छबुद्धिरसौ धर्मे, सौधर्मेऽतः सुरोऽजनि ॥ २२ ॥ अथापरविदेहेऽस्ति, विजयो गन्धिलावती । तद्वैताव्यस्थगान्धारदेशे गन्धसमृद्धके ॥ २३ ॥ विद्याधरपुरे राज्ञश्चन्द्रकान्तांगभूरभूत । च्युत्वा शतबलस्यैष, पुत्रो नाम्ना महाबलः ॥ २४ ॥ | युग्मम् ॥ तमधीतकलं लब्धयौवनं च पिता न्यधात् । राज्ये प्राज्येन भावेन, स्वयं तु व्रतमग्रहीत् ॥ २५ ॥ महाबलं नृपं भोगा| सक्तं संगीतकेऽन्यदा । निविष्टं न्यगदन्मन्त्री, स्वयंबुद्धोऽस्य बोधकृत ॥ २६ ॥ देवायं नृभवो दिव्यो, यदि संगीतकादिभिः। हार्यते हार्यतेऽकस्माद् , भवः कल्याणमुत्तमम् ॥ २७ ॥ राज्ञोचे समयो नायं, मन्त्र्याह समयो द्ययम् । तवायुर्मासमात्रं यन्मत्पृष्ट
" पूर्णायुः कालतो युग्मधर्मोत्त
कमऽतः सुराऽजनि ॥ २२ ॥ अथा
४ारदर्श गन्धसमृद्धके
॥४०॥