SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ A प्रव्रज्या० श्रीप्रधु २बोधि दौर्लभ्ये श्रीऋषभचरित्रं म्नीयवृत्ती ॥४१॥ ASAROSAALCAREOCAL ज्ञानिनाऽऽख्यत ॥२८॥ अन्यच्च राजा स्वप्ने स्वं, क्षिप्तं कूपेऽन्यमन्त्रिभिः । त्वयोद्धृतमपश्यच्च, तत् त्वं यात्वा प्रबोधय ॥२९॥ युग्मम् ।। जातप्रतीतिस्तद्वाक्ये, कृताष्टाहमहोत्सवः । द्वाविंशतिदिनं भूपो, व्रती भूत्वाऽनशन्यभूत् ॥ ३०॥ ईशाने ललिताङ्गा- |ख्यो, देवो देवी स्वयंप्रभा । तस्यासीत् प्रेमबद्धाऽपि, सा च्युता तत्सुखैः सह ।। ३१ ॥ स्वयम्बुद्धोऽप्यनशनाद् , दृढधर्माभिधः सुरः । तत्र तं दुःखिनं मत्वाऽस्याः कथां तत्पुरोऽवदत् ॥ ३२ ॥ जज्ञे सा धातकीखण्डप्राग्विदेहैकमण्डने । नन्दिग्रामे दरिद्रस्य, नागिलश्रेष्ठिनः सुता ॥३३॥ अग्रेऽपि पुत्र्यस्तस्यासन् , सप्त तस्यास्तु जन्मनि । नाम्न्यकृतेऽभिधाहीना, सोक्ता निर्नामिका जनैः |॥ ३४ ॥ प्रौढापि नोढा केनापि, दुर्भगा सा गताऽन्यदा । आनेतु समिधां भारं, नभस्तिलकपर्वते ॥३५॥ युगन्धरर्षि वीक्ष्यात्र, | नत्वा स्वं दुःखमृचुपी । चतुर्गतिजदुःखानि, जल्पता तेन बोधिता ॥३६॥ गृहीतानशना साऽस्ति, मुनेस्तस्य पुरोऽधुना । तस्या स्त्वं दर्शयात्मानं, यथा सा स्यात् स्वयंप्रभा ॥ ३७॥ इत्युक्ते दृढधर्मेण, ललितांगस्तथाऽकरोत् । साऽपि तद्गतचित्ताऽभूत् , | पुनरेव स्वयंप्रभा ॥ ३८ ॥ भूयस्तया समं भोगगते भूयस्यनेहसि । तस्य च्यवनचिह्नानि, ललितांगस्य जज्ञिरे ॥ ३९ ॥ तदेशानेन्द्रनिर्देशं, यात्रां नन्दीश्वरादिषु । दृढधर्मोऽवदत्तस्य, तथा कुर्वश्च्युतश्च सः ॥ ४०॥ जम्बूद्वीपविदेहेषु, शीतानद्युत्तरे तटे । विजये पुष्कलावत्यां, लोहार्गलपुरोशितुः ॥४१॥ सुवर्णजंघभूपस्य, लक्ष्मीकुक्षिभवोऽभवत् । वज्रजंघाख्यया पुत्रः, |क्रमात् प्राप्तश्च यौवनम् ॥ ४२ ॥ युग्मम् ॥ स्वयंप्रभाऽपि तत्रैव, विजये पुण्डरीकिणी । पुरी तस्यां वज्रसेनतीर्थकच्चक्रवर्तिनः 3॥ ४३ ।। सुताभूच्छ्रीमती नाम्ना, जज्ञे चान्युनयौवना । तत्स्वयंवरणे पित्राऽऽहूता दुतैनृपात्मजाः ॥ ४४ ।। युग्मम् । श्रीमत्या च पुरोपान्ते, केवल्यन्तिकमागतान् । देवान् वीक्ष्य स्मृता जातिः, स्मृताः पूर्वभवा निजाः ॥४५॥ सखीमुखेन विज्ञप्तं, राज्ञः स्वच ॥४१॥
SR No.023507
Book TitlePravrajyavidhankulakam
Original Sutra AuthorN/A
AuthorPradyumnasuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1938
Total Pages278
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy