SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ বেন दौलभ्ये प्रव्रज्या० श्रीप्रद्युः नीयवृत्ती २ बोधिश्रीऋषम चरित्रं ॥४२॥ । 555130 रितं तया । ललितांगात परो नैव, वरो मे चिन्त्य इत्यपि ॥ ४६ ॥ ततो निर्नामिकाद्यन्तवृत्तं चित्रपटस्थितम् । च्यवनान्तं समं धाच्या, स्थापितं राजवमनि ॥४७॥ कुमारैर्बहुभिदृष्टं, नियूंढास्ते तु तत्र न । वज्रजंघस्तु तद् दृष्ट्वा, मूर्छया न्यपतद् भुवि ॥४८॥ चन्दनव्यजनाद्यैः स, स्वस्थो जातिस्मरोऽजनि । श्रीमतीसाक्षिकं पृष्टो, धात्र्या किमिदमब्रवीत् ॥४९॥ नभस्तिलकनामायं, गिरिरित्यादिकं वदन् । श्रीमत्या स वृतो वृत्तविवाहः स्वपुरं ययौ ॥ ५० ॥ पिता प्रमुदितश्चक्रे, क्रमाद्राज्याश्रिया वधूम् । सपत्नीसहितां सा तु, ससुता नमिता तया ॥५१॥ अन्यदाऽऽत्तव्रते वज्रसेनाहत्येतदंगजः । राजा पुष्कलपालोऽस्य, सामन्तैः सह विग्रहे ॥ ५२ ॥ साहाय्यं श्रीमतीजानिः, कर्तुं सदयितो वजन् । दृग्विषोऽवाहिरित्यन्यवर्त्मनाऽनायि मन्त्रिभिः॥५३॥ युग्मम् ॥ |तं च प्रणतसामन्तमापृच्छय पुनरापतन् । विज्ञप्तो मन्त्रिभिर्देवो, देवाः केवलिनोर्महे ॥ ५४॥ आजग्मुस्तत्तनूद्योतात् , प्रहतं | दृग्विषे विषम् । तौ च स्तस्तत्र तद्यातु, ऋजुनैव पथा प्रभुः ॥ ५५ ॥ युग्मम् ॥ तत्रैत्य तौ प्रणम्याथ, तयोराकर्ण्य देशनाम् । सुतं राज्ये निधास्यामीति ध्यायन् स्वपुरं गतः ॥५६॥ राज्यलोभात्तनूजेन, विषधूमाद्विनाशितः। रात्रौ सुप्तः सभार्योऽपि, युग्मीभूत्वा सुरोऽभवत् ॥ ५७ ॥ वज्रजंघस्य जीवोऽथ, जम्बूद्वीपविदेहजे । क्षितिप्रतिष्ठितपुरे, च्युत्वा सौधर्मकल्पतः ॥५८॥ वैद्यस्य सुविधेः पुत्रो, जीवानन्दाभिधोऽजनि । बभूव श्रीमतीजीवः, श्रेष्टिपुत्रस्तु केशवः ॥ ५९ ॥ तत्र चेशानचन्द्रस्य, राज्ञः सूनुमहीधरः । गुणाकरः सुबुद्धिश्च, श्रेष्ठिमन्त्रिसुतावुभौ ॥ ६० ॥सार्थवाहसुतः पूर्णभद्राख्यः षट् च ते युताः। रेजुः परोपकाराय, रसा इव रसातले ॥६॥ विशेषकम् ॥ सर्वेष्वप्युपविष्टेषु, जीवानन्दगृहेऽन्यदा । गुणाकराभिधो भिक्षाकृते राजर्षिरागमत् ।। ६२ ॥ | दृष्ट्वा सकृमिकुष्ठं तं, भिषजं प्रत्यवोचत । कलामृत्त्वं मुनीशेऽस्मिन्नियोजय निजां कलाम् ।। ६३ ।। स प्राह चिन्ते गोशी-15
SR No.023507
Book TitlePravrajyavidhankulakam
Original Sutra AuthorN/A
AuthorPradyumnasuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1938
Total Pages278
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy