SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ अन्त्येप्रदेशः श्री प्रव्रज्या० श्रीप्रद्युनीयवृत्ती ॥३६॥ बहूनि स च वर्षाणि, तपः षष्ठाष्टमादिकम् । विधाय विदधे प्रान्ते, प्रायं पक्षं च वासरान् ॥४०॥ अनालोच्याप्रतिक्रम्य, तत्ताहगन्तके दिवि । त्रयोदशपयोदायुर्देवः किल्बिषिकोऽभवत् ॥४१॥ यामाता च यमश्चापि, कस्यापि न निजाविति । सत्यं जमालिना चक्रे, श्रीवीरेऽपि विरोधिना ॥४२॥ अथ पोडशभिवर्ज्ञाने जाते जगद्गुरोः। वाचयन् सप्तमं पूर्व, द्वितीयो निह्नवोऽभवत् ॥ ॥ पुरे राजगृहे पूर्व, सर्वपूर्वविचारकाः । आचार्या वसुनामानः, समवासार्पुरुद्यताः॥२॥ तेषां विशिष्टधीः शिष्यस्तिष्यगुप्तोऽभिधानतः । आत्मप्रवादपूर्वान्तः, | पठत्यालापकं त्विमम् ॥ ३॥ भदन्तात्मप्रदेशः किमेको जीवः प्रकीयते । नायमर्थः समर्थः स्यादेवं द्वावपि तौ तथा ॥४॥ सङ्खचाता अप्यसङ्ख्याता. अपि जीवो न चोच्यते । अप्येकेन प्रदेशेन, न्यूनत्वे जीवता न हि ॥५॥ लोकाकाशप्रदेशस्तु, स | समानप्रदेशवान् । स्याद् वक्तव्यं जीव इति, कृत्स्नः स परिपूर्णकः ॥६॥ सोऽत्र विप्रतिपनो यत, सर्वे जीवप्रदेशकाः। एकोना अपि ते जीवव्यपदेशतया न चेत् ॥ ७॥ तर्हि पाश्चात्य एवैकः, प्रदेशो जीव इष्यते । यतस्तद्भावभावित्वे, स जीवो व्यपदिश्यते ॥ ८॥ प्रज्ञापितोऽपि गुरुभिः, स्थविरैरितरैरपि । नास्थाद्यदाऽथ व्युत्सृष्टः, कायोत्सर्गेण साधुभिः ॥९॥ मिथ्यात्वाभिनिवेशेन, मुग्धं व्युदाहयन् जनम् । असद्भावोद्भावनाभिर्बहुभिश्च चचार सः॥१०॥ गतश्चामलकल्पायामाम्रशालवने स्थितः । मित्रश्रीनाम तत्रास्ति, श्रमणोपासकः परः॥११॥स चात्मश्रावकैः सार्द्ध, साधूस्तान वन्दितुं गतः। जानाति निह्ववान् शाख्यान, नत्वा धर्म शृणोति तत् ॥ १२ ॥ स तं विवोधयत्युच्चैः, श्रावकस्तु प्रतीच्छति । अन्यदा तद्गृहे जज्ञे, कश्चनापि | महोत्सवः ॥ १३ ॥ वदन्ति विनयेनेति, पाराक्रम्यतां गृहम् । निमन्त्रिताश्च तेनैते, विहत्तुं च समागमन् ॥१४॥ निवेश्य तिष्य BHABHISASS ISROSAROKARAN ॥६७॥
SR No.023507
Book TitlePravrajyavidhankulakam
Original Sutra AuthorN/A
AuthorPradyumnasuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1938
Total Pages278
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy