SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ श्री प्रव्रज्या० श्री प्रद्यु नीयवृत्ती ॥ ७ ॥ र्त्स्य, विदधे चात्मसन्मुखम् ॥ ७४ ॥ कृतशुण्डाफटाटोपं, सकोपं चाभिधावितम् । शिक्षावित् खेदयामास, चिरं नागं नरेन्द्रजः ॥ ७५ ॥ तदा कुमारपक्षस्थो, गर्जिस्पर्द्धाद्विषं द्विपम् । धाराधरोऽम्बुधाराभिर्व्यद्रावयदुपद्रवन् ॥ ७६ ॥ कुमारोऽपि च दिग्मूढो, नदीमेकां सुदुस्तराम् । उत्तीर्यास्यास्तटेऽपश्यत्, पुराणं पुरमुद्वसम् ॥ ७७ ॥ कुमारः प्रविशस्तत्रापश्यत् खड्गवरान्विताम् । वंशजालीं स चिच्छेद, च्छेदच्छेकोऽसिना च ताम् ॥ ७८ ॥ तदन्तःस्थस्य कस्यापि धूमपस्य शिरः पृथक् । कबन्धं च पृथग् वीक्ष्य, वीक्षापनोऽन्वतप्यत ॥ ७९ ॥ गच्छन्नग्रे महोद्याने, प्रासादं सप्तभूमिकम् । दृष्ट्वाऽऽरूढो ददशैंकां, स्त्रीं निषण्णां सुदुःखिताम् ॥ ८० ॥ अपृच्छत्तु स तां का त्वं १, किमेकाकी च शोचसि । सा प्राह कथय त्वं स्वं कः ? किमर्थ समागतः १ ॥ ८१ ॥ सत्ये प्रोक्तं कुमारेणोत्थाय सा प्रणिप्रत्य च । ऊचे ते पुष्पचूलस्य, मातुलस्य सुताऽस्म्यहम् ॥ ८२ ॥ दत्ता ते पुष्पवत्याख्या, नाट्योन्मत्ताभिधेन तु | खेचरेण हृता विद्यां साधयत्येष धूमपः ॥ ८३ ॥ कुमारः प्राह तं शत्रु, साधयित्वाऽहमागतः । साऽथ द्विगुणमुत् तेनोपयम्य रमिताऽनिशम् ॥ ८४ ॥ प्रातश्च शब्दमाकर्ण्य, स प्राहैतां कुतो ध्वनिः १ । सोचे खण्डाविशाखाख्ये, कन्ये जाम्यौ तव द्विषः || ८५ ॥ तन्निमित्तं विवाहोपस्करहस्ते समागते । त्वं दूरे भव जानेऽहं त्वय्यभिप्रायमेतयोः ॥ ८६ ॥ रागे रक्तां विरागेऽन्यां, चालयिष्ये प्रताकिकाम् । इति संकेतमाधाय गता साऽभ्यर्णमेतयोः ॥ ८७ ॥ क्षणांतरे च स श्वेतां, पताकां वीक्ष्य चालिताम् । प्रियानुरागादुल्लंघय, वनमेकं सरोऽव्रजत् ॥ ८८ ॥ तत्र स्नात्वा स पीत्वाऽऽपस्तत्तीरवनमागतः । विधेर्विज्ञानसर्वस्वं कन्यामेकाम लोकत ॥ ८९ ॥ सा दास्या सह जल्पन्ती, तं पश्यत्यन्यतो ययौ । वस्त्रभूषणतांबूलभृद्दासी चाययौ क्षणात् ॥ ९० ॥ स्वामिन्या मे भवद्योग्यं, प्रैषीत्युक्त्वा समर्प्य च । सोचे नाथ ! तदादेशात् त्वां नेष्ये मंत्रिमंदिरे ॥ ९१ ॥ नृत्व दौलभ्य ब्रह्मदत्त कथा ॥ ७ ॥
SR No.023507
Book TitlePravrajyavidhankulakam
Original Sutra AuthorN/A
AuthorPradyumnasuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1938
Total Pages278
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy