________________
श्री
प्रातः प्रातः समुत्थाय, शयनीयतलादयम् । आदेशं देहि मे दास, इव प्रेम्णाऽङ्कित हृदि ॥८॥ वक्तीत्यादिश मे प्राणवल्लभे! किं
*४ प्रव्रज्याप्रव्रज्या० करोम्यहम् । सा प्राहानय पानीयं, तत् कृत्वा वक्त्ययं पुनः॥९॥ किं करोमीति सा प्राह, पचस्वाखण्ड्य तन्दुलान् । भाजनं स्वरूपे श्रीप्रद्यु- घेहि मे तत्तत् , कृत्वा चाह करोमि किम् ॥ १० ॥ तयोचे शोधयोच्छिष्टभाजनानि तथैव सः। कृत्वाऽऽह किं करोमीति, सोचे उत्पादनाम्नीयवृत्ती प्रक्षालय क्रमौ ॥ ११ ॥ इति विज्ञाय लोकेन, किंकरः स निगद्यते । श्रूयतां तीर्थस्नातारं (कान्ताधीनं नरं ब्रुवे )॥ १२ ।। क्वापि दोषा:१६
ग्रामे नरः कश्चित्, प्रियावाक्यानुवर्तकः । स्नाने सरो) व्रज स्नानं, यथेच्छं तत्र चातनु ॥१३ ॥ अचित्वा देवमापूर्याभसा ॥९७॥ कुम्भं समेहि च । यदादिशति मे प्राणवल्लभेति निगद्य सः॥ १४ ॥ सर्व कुर्वस्तथा तीर्थस्नातेति गदितो जनैः । तीर्थस्नातेति
वः प्रोक्तो, गृध्रचारी निशम्यताम् ॥१५॥ तथाहि पुरुषः कोऽपि, स्वस्त्रीवाक्यानुवर्तकः । साऽऽदेशं कुरुते यं यं, तं संपादयते रयात्
॥ १६ ॥ सोऽन्यदा भोजनं कर्तुमुपविष्टोऽवदत् प्रियाम् । प्रिये! रूक्षमिदं भोज्यं, तद् घृतं परिवेषय॥१७॥ तयोक्तं कुशूलादस्माद्, * गृहाणति तथा व्यधात् । अन्यदाऽसौ पयोऽयाचत्, स्नानार्थ नम्रवाक्यतः॥१८॥ तयाऽपि च पचत्याऽन, प्रोचे स्तोकमितः सरः।
ततो गत्वा सरः स्नात्वा, भृत्वा कुम्भं समागमत् ॥ १९ ॥ ततः स गृध्रपक्षीव, सरति स्म न किञ्चन । साधिक्षेपं पुनः प्रोक्तः, सरति स्म स तां प्रति ॥ २० ॥ पुनः पुनः सरनेवं, तां योषितमुपागमत् । तद्वृत्तान्तं जनो ज्ञात्वा, जगौ तं गृध्रचारिणम्॥२१॥
कंचित पुननरं तत्त्री, कुर्वती शिशुहादनम् । प्रत्यहं न च तच्चित्ते, खेदस्यांशोऽभवन्ननु ॥२२।। अतो हदनको नाम्ना, स प्रसिद्धिं ॥९७ ॐगतो जने । नराधमाः षडप्येते, भवतां कथिता मया ॥ २३ ॥ उक्त्वेति विरते क्षुल्ले, सोपहासं परे जगुः । युगपद् भगवन्नस्मिन्, |
सन्ति दोषा इमे खलु ॥ २४ ॥ न याच्योऽयं ततः प्राह, गृहभृन् नाहमीदृशः । तद्याचस्व महासत्व!, यच्चित्ते तब रोचते ॥२५॥
5ASASARASAUGACAR
HSHRSHASHTA5कलन