SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ प्रव्रज्या० श्रीप्रद्युनीयवृत्ती ४प्रव्रज्यास्वरूपे उत्पादना दोषा: १६ REAECACAAAACASS प्राधास्तवाग्रतः॥६॥ सा पाहतासु सेवासु, गृह्णास्येकामपीह चेत् । तत्त्वया मम नाशायां, लघुनीतिः कृता ध्रुवम् ॥७॥ क्षुल्लको निगेतो गेहात्, पप्रच्छ प्रातिवेशिकम् । गृहस्वाम्यभिधानादि, ज्ञात्वा सदसि तं ततः ॥॥गत्वाऽथ क्षुल्लकोऽपृच्छत्, परिषत्पुरुषा नथ । को देवदत्तनामात्र, ते पाहुस्तेन किं तव ॥९॥स प्राह किंचिद्याचिष्ये, ते प्रोचुः प्रार्थयस्व नः । देवदत्तो जगादाथ, यत्तवेष्टं ददामि तत् ॥ १० ॥ क्षुल्लकः प्राह यद्येषां, षण्णामन्यतरो नृणाम् । न त्वं भवसि तद्याचे, ते प्रोचुः के नु ते नराः । । ॥ ११ ॥ श्वेतांगुलिकोडायी, किङ्करस्तीर्थसाधकः। गृध्रचारी हदनका, स षट् नृनिति तान् जगौ ॥ १२॥ तथाहि प्रथमो जायासदादेशकरो नरः। प्रातः प्रियां प्रति प्राह, क्षुधातः पवनङ्करः॥ १३ ॥ यदि ते रोचते येन, भोजनं विदध्याम्यहम् । | साऽथ शय्यास्थिताऽवादीत् , क्षुधितोऽस्यधिकं यदि ॥ १४ ॥ तच्चुलथाः क्षारमुत्सार्यानीयैधो ज्वालयानलम् । जलापूर्णो ततः |स्थाली, चुल्ल्यामारोपय द्रुतम् ॥१५॥ कुशूलात् तन्दुलान् स्थाल्यो, प्रक्षिप्य परिपच्य च । ममाख्येयं यदुत्थाय, तवाहं परिवषय *॥ १६ ॥ यदादिशति मे कान्ता, प्रोच्यति स तथाऽखिलम् । कृत्वा विज्ञपयामास, परिवेष्टं ततस्तया ॥ १७ ॥ इति प्रतिदिन | चुल्लीक्षारापनयनादमुम् । श्वेभृितामङ्गुलिं ता, वीक्ष्य श्वेतांगुलिं जगौ ॥१८॥ इति श्वेतांगुलिः प्रोक्तो, बकोड्डायी निशम्यताम् । | तथाहि पुरुषः कश्चिदस्ति प्राणप्रियाप्रियः ॥२॥ स च प्रेमपराधीनः, प्रणयिन्येति भाषितः । त्वया निरन्तरं नीरमानेतव्यं सरोवरात् | ॥३॥ दिवसापत्रपः सोऽथ, चरमप्रहरे निशः। कलशेनानयत्रीरं, बकानुड्डापयत्ययम् ॥ ४॥ प्रेमप्रासादसम्पूर्णकम्मस्थानस्य लक्षणम् । स बिभ्रन् कलशं शीर्षे, तया गोर्या वशीकृतः॥५॥ नित्यमित्यानयनीरं, बकान् उड्डापयनिशि | जनेन ज्ञातवृत्तान्तो, कोडायीत्यभाष्यत ॥ ६॥ इति प्रोक्तो बकोट्टायी, किङ्करः श्रूयतामितः। किलैकः कुलपुत्रोऽभूत् , कलत्रेऽत्यनुरागवान् ॥ ७॥ 5555555 ॥९६॥
SR No.023507
Book TitlePravrajyavidhankulakam
Original Sutra AuthorN/A
AuthorPradyumnasuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1938
Total Pages278
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy