________________
काराय औषधं भेषजं वा ददत उपदिशतो वा भवति ॥ अथ क्रोधपिण्डः, विद्यासामर्थ्यादिकं क्रोधफलं शङ्कमानो गृही यद्भयाद् M४ प्रव्रज्याप्रव्रज्या० दत्ते स तथा, दृष्टान्तश्चात्र-हस्तिकल्पाभिधे पुरे(दंगे.)ऽनल्पागारविराजिते । साधुर्विवेश भिक्षार्थी, मासक्षपणपारणे॥१॥भ्रमनोकसि स्वरूपे श्रीप्रधु- * विप्रस्य, प्रेतकार्यदिनेऽविशत् । कुक्षिपूरं घृतपूरान् , द्विजास्तत्र च भुञ्जते॥शा अन्यैरवज्ञया दृष्टस्तैरयं निर्गतो गृहात् । सक्रोधं प्राह उत्पादना नीयवृत्तीमा
यत्प्रेतकार्येऽन्यत्र प्रदास्यथ॥३॥ ब्रुवन्नेवं स निर्यातो, देवयोगेन तत्र च । द्वितीयेऽपि मृते प्रेतकार्ये स प्राविशन्मुनिः॥४॥ अलाभेदोषाः १६ च तदेवैष, विब्रुवनिर्गतः पुनः। देवयोगाच्च तद्घने, तृतीयं मानुषं मृतम् ॥ ५॥ तत्रापि प्रेतकार्यस्य, दिने तद्गृहमागतः । अलाभतस्तदेवायं, वदभिर्याति यावता॥६॥ तावता द्वारपालेन, स्थाविरेण गृहेशितुः । त्रिःप्रोक्तं तन्मुनेर्वाक्यं, कथ्यते स्म यथातथम् ।।७। ऊचे च मुनिमेनं द्राक् , मानयध्वममानवम् । सर्वेऽपि यूयं मा कालमकाले कलयिष्यथ ॥ ८॥आह्वाय्याथ गृहस्वामी, | क्षमयित्वा च तं मुनिम् । घृतपूरान् ददो नेत्थं, क्रोधपिण्डस्तु गृह्यते ॥ ९ ॥९॥
अथ मानापण्डः, लब्धिप्रशंसागर्वितो मुनिहस्थस्य अभिमानमुत्पाद्य यं पिण्डं गृह्णाति स मानपिण्डः, तत्रोदाहरणम्
अस्ति कौशलदेशान्तनगरं कौशलाभिधम् । तत्र काणिकसेवानां, चास्ति पाकमहोत्सवः॥१॥ तत्रैकत्र महागच्छे, वयःसन्धि | स्थसाधुषु । संकथायामुबाचैको, मानधकमिदं वचः॥१॥ अद्य भिक्षाक्षणे सेवाः, को वा बहीन लप्स्यते । प्रातरत्राक्षणे यस्त्वानयेत्ता लन्धिमान् स तु ॥ २ ॥ प्राह क्षुल्लक एकोऽथ, नेष्यामि बहुशोऽपि ताः । परे प्राहुघृतगुडहीनास्ताः कस्य तुष्टिदाः ? ॥३॥ यूयमिच्छथ यादृक्षास्तादृक्षा आनयाम्यहम् । ब्रुवमिति ययौ क्षुल्ल, इभ्यस्यैकस्य वेश्मनि ॥४॥ प्राज्याश्च सगुडाज्याश्च, सेवास्तत्र ४ाददर्श सः । ययाचे बहुधा चेभ्यगृहिणीं कलया गिरा ॥ ५॥ प्रतिषिद्धो तया बाढमयं मानमयं वचः। जगादावश्यमेवैता, मया
SASSSSSSSSSSS
-LUCCCRACY
॥९५॥