SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ श्री प्रव्रज्या० श्री प्रद्यु श्रीयवृत्ती ॥ ५९ ॥ | तावूचतुश्च नौ पश्चात्तापश्चापत्रपाऽस्ति च । प्रतिपत्स्यावहेऽवश्यं, प्रव्रज्यां गुर्वनुज्ञया || २६ || गुरुभ्यस्तावनुज्ञातौ, योजिती साधुना ततः । अङ्गैरपि व्रतं दत्तं चरतो विधिना व्रतम् ॥ २७ ॥ द्विजस्तु ज्ञाततच्चोऽपि बलात् प्रब्राजितोऽस्म्यहम् । इति द्वेषं गुरौ बिभ्रदनालोच्य दिवं ययौ ॥ २८ ॥ ईशाने भुंजतस्तस्य, भोगांविह्नानि जज्ञिरे । च्यवनस्य विषण्णोऽसौ, देवीपरिव्रजान्वितः | ॥ २९ ॥ त्यक्तमोहोऽथ गत्वा द्राक्, स विदेहे जिनेश्वरम् । नत्वाऽपृच्छत् पद्मनाभं, क्वोत्पत्स्येऽहं दिवश्युतः । ॥ ३० ॥ सुप्रापबोधिर्वा नो वा १, तर्थिनाथस्ततोऽवदत् । जम्बू भरत कौशाम्ब्यागुत्पत्तिस्ते भविष्यति ॥ ३१ ॥ भावी दुर्लभबोधिव, गुरुप्रद्वेषतो भवान् । तस्य प्राग्भववृत्तान्तं कथयामास तीर्थकृत् ।। ३२ ।। स दध्यावल्पके द्वेषे, विपाको दारुणः पुनः । स्वाम्याह बहुमान्यः स्यादिहलोकोपकार्यपि ॥ ३३ || गुरुस्तु मिथ्याज्ञानानि, निमन् शुद्धक्रियां दिशन् । भवान् कृन्तन् शिवं यच्छन्, परलोकोपका रकः ||३४|| तद्विषा जनितं कम्मनल्पमल्पमपीरितम् । स दध्यौ कर्म्मणः प्रान्तः, कदा मेऽस्य भविष्यति ||३५|| भगवानाह ते | भाविभवे मूकाऽपराभिधात् । बन्धोरशोकदत्ताख्याद्, बोधिलाभो भविष्यति ||३६|| सुरः प्राह कुतो हेतोरस्य नामद्वयं । प्रभो ! । भगवानाह कौशाम्ब्यां श्रेष्ठ्यासीत्तापसाभिधः ॥ ३७ ॥ स सवित्तोऽपि सारम्भः सदारोऽपि प्रमादवान् । नागदत्तः सुतस्तस्य, स्नुषा वसुमतीति च ॥ ३८ ॥ स चार्त्तध्यानदोषेण, मृत्वा शूकरतां गतः । पूर्वभुक्तप्रदेशावलोकनाज्जातिमस्मरत् ||३९|| अन्यदा नागदत्तेन, प्रारब्धे दिवसे पितुः । परिवेषणवेलायामोतुनाऽपहृते पले ।। ४० ।। सूपकार्या गृहपतेर्वेलातिक्रमभीतया । छन्नं विशसितो मृत्वा, क्रुद्धोऽजनि भुजङ्गमः ॥ ४१ ॥ तत्रापि हि भवे तस्य, जातिस्मृतिरजायत । अकषाय्यनुकम्पावान्, कर्म्मवैचित्र्यतस्तु सः || ४२|| तं निरीक्ष्यान्यदा सूद्या, सर्पः सर्प इतीरिते । एत्य कर्म्म करैरा तमुद्गरैर्विनिपातितः ||४३|| अकामनिर्जरायोगात्, बोधिदौर्लभ्ये अ चरित्र ॥ ५९ ॥
SR No.023507
Book TitlePravrajyavidhankulakam
Original Sutra AuthorN/A
AuthorPradyumnasuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1938
Total Pages278
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy