SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ श्री प्रव्रज्या० श्रीप्रद्यु नीवृत्तौ ॥७९॥ त्वया ।। २५ ।। यतिनां हि किमेतेन, बहुमूल्येन वस्तुना । इत्युक्त्वा तमनापृच्छय, निषद्यां गुरखो व्यधुः ॥ २६ ॥ ततः कषायिते तस्मिन् पाशितेऽवगुणैर्दृढैः । तापाऽग्निनाऽवगाढेऽपि, गुरुरङ्गे न वाऽलगत् ॥ २७ ॥ अन्यदा वाचनाकाले, वर्ण्यन्ते जिनकल्पिकाः । द्विविधास्ते पाणिपात्राः, पतग्रहधरा अपि ।। २८ ।। तेऽपि द्विधा सवस्त्वविवस्त्रत्वविभेदतः । शिवभूतिरवोचतत्, कल्पोऽयं क्रियते न किम् ? ॥ २९ ॥ व्यवच्छिन्नोऽयमिति तैः प्रोक्ते स प्राह नो मम । व्युच्छिद्यतेऽसौ तत्कार्यः, परलोकमभीप्सुना ॥ ३० ॥ सर्वथा श्रेयसी साधेर्निष्परिग्रहता मता । ते प्राहुरेतद्धर्मोपकरणं न परिग्रहः ॥ ३१ ॥ तथा हि बहवः सन्ति, दुर्दर्शा जन्तवो दृशाम् । तेभ्यः स्मृतं दयार्थ तु. रजोहरणधारणम् ॥ ३२ ॥ आसने शयने स्थाने, निक्षेपे ग्रहणे तथा । गात्रसंकोचने चेष्टं तेन पूर्वं प्रमार्जनं ॥ ३३ ॥ तथा सम्पातिमाः सच्चाः सूक्ष्माश्च व्यापिनोऽपरे । तेषां रक्षानिमित्तं च, विज्ञेया मुखवत्रिका ॥ ३४ ॥ भवन्ति जन्तवो यस्माद्, भक्तपानेषु केषुचित् । तस्मात्तेषां परीक्षार्थ, पात्रग्रहणमिष्यते ॥ ३५ ॥ सम्यक्त्वज्ञानशीलानि तपश्चेतीह सिद्धये । तेषामुपग्रहार्थेऽदः स्मृतं चीवरधारणम् ॥ ३६ ॥ शीतवातातपैदेशैर्म शकैश्चापि खेदितः । मा सम्यक्त्वादिषु ध्यानं, मा सम्यक् संविधास्यति ॥ ३७ ॥ निक्षेपे ग्रहणे यत् स्यात्, क्षुद्रप्राणिविनाशनम् । ज्ञानध्यानोपघातो वा, महादोषस्तदैव तु ॥ ३८ ॥ सहिष्णुर्यस्तु नो धर्म्मबाधकस्तद्विनाऽपि हि । तस्यैतद्वस्तु नान्यस्य, यदुक्तं पूर्वसूरिभिः ।। ३९ । य एतान् वर्जयेद्दोषान्, धर्मोपकरणाद्यते । तस्य त्वग्रहणं युक्तं यः स्याज्जिन इव प्रभुः ॥ ४० ॥ तद्वज्रर्षभनाराचे, भवेत् संहनने पुनः । इति तैरुच्यमानोऽपि त्यक्त्वा वस्त्राण्ययं गतः ॥ ४१ ॥ उत्तराख्या स्वसा तत्र, तं वंदितुमुपागता । तं वीक्ष्य सर्वमुज्झित्वा, साऽपि तत्पृष्ठतोऽलगत् ॥ ४२ ॥ गणिका वीक्ष्य तां दध्यौ, जनो मा नो विरज्यतु । इति पोतमुरस्य ३ दिगंबर ! ॥ ७९ ॥
SR No.023507
Book TitlePravrajyavidhankulakam
Original Sutra AuthorN/A
AuthorPradyumnasuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1938
Total Pages278
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy