SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ k प्रव्रज्या० श्रीप्रद्युः नीयवृत्ती ॥८ ॥ 55-55555515% स्याः, साबधानच्छति स्म सा ॥४३॥ दत्तं देवतया पोतमिति सा बन्धुवाक्यतः । तजब्राह तथाऽद्यापि, तदिदं दृश्यतेऽखिलम् । ४प्रव्रज्या॥४४॥ तस्य शिष्यावभूतां द्वौ, कौण्डिन्यः कोट्टवीरकः । इत्थं परम्पराऽऽयातमिदं प्रस्फुरितं ततः ॥४५॥ इत्थं कोऽपि स्वरूपे समासाद्यापि हि बोधि सुदुर्लभाम् । मिथ्यात्वस्योदयाद् दुरं, नाशयन्ति निकर्मतः॥४६ ॥ इत्थं चोधिमकाप्य केचन परि महाव्रतानि व्रज्यामपि श्रेयसी, श्रीमतीर्थकरस्य पश्यत महामोहान्धताबाधिताः । आस्फाल्य प्रपतन्ति हन्त वितथा वाचः किरन्तस्तथा, संसारावटसङ्कटोद्धृतिविधिस्तेषां दुरापो यथा ॥४७॥ इत्यस्यां विघृती श्रीमत्प्रद्युम्नस्य कवेः कृतौ । व्रतदुर्लभताद्वारं, तृतीयं पर्यपूर्यत ॥ ४८ ॥ अथ प्रव्रज्यास्वरूपप्रकाशनं गाथासप्तकेनाह सा पुण दुप्परिपल्ला पुरिसाण सया विवेगरहियाणं । वोढव्वाई जम्हा पंचेव महव्वयवयाई॥३॥ 'से'ति पूर्वोक्तगाथोत्तरार्द्धकथिता पुनः प्रव्रज्या दुष्परिपाल्या, 'पुरिसाणं' पुरुषाणां सदा, कथंभूताना?-'विवेकरहितानां ' निर्विवेकानां, न तु सविवेकाना, कथं निविवेकानां दुष्परिपाल्येति हेतुमाह-योढव्यानि यस्मात् पञ्चमहाव्रतव्रतान्येव, न त्वणुव्रतानि, तानि हि त्रसस्थावरसूक्ष्मबादरजन्तुजातविघातपरित्राणरूपप्रथमव्रतक्रोधलोभहास्यमयैरपिअसत्याभाषणरूपद्वितीयव्रताल्पबहुस्थूलाणुसचित्ताचित्तपरिवर्जनरूपतृतीयव्रतदिव्यौदारिककामात्र विधात्रविधपरित्यागरूपतुर्यव्रतस्थूलसून |क्ष्माल्पबहुसचित्ताचित्तपरिग्रहत्यागरूपपञ्चमहाव्रतस्वरूपाणि निर्विवेकैः कथमूह्यन्त इति ॥ द्वितीयगाथया प्रव्रज्यादुष्करतां वक्ति-12 राईभोयणविरई निम्ममत्तं सएवि देहम्मि । पिंडो उग्गमउप्पायणेसणाए सया सुद्धो॥ ४ ॥ P5554545056
SR No.023507
Book TitlePravrajyavidhankulakam
Original Sutra AuthorN/A
AuthorPradyumnasuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1938
Total Pages278
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy