________________
श्री
४ाधाकमदोषः
दानाय कंचित् कालं यावत् निधीयते यत्तत् स्थापना भक्ताधेव ५, प्राभृत-कौशलिकं तदिवोपचारसामर्थ्यात् यका सा प्राभृतिका प्रव्रज्या०
६, प्रादुः-प्राकाश्यं तस्य करणं-साध्वर्थ विधान प्रादुष्कारः तद्विशेषितं भक्ताद्यपि प्रादुष्कार एव उच्यते ७ क्रीयते स्म साध्वर्थश्रीप्रद्युनीयवृत्ती
मर्थादिना गृह्यते स्मेति क्रीतम् ८, अपमित्यं-साध्वयं गृहीतमुच्छिन्नमुद्यतकमितियावत् ९, परिवर्तितं-साध्वर्थ कृतपरावर्त्त १०, अभिहृतं-साध्वर्थ स्थानान्तरादानीतं अभ्याहृतमित्यर्थः ११, उद्भिन-साध्वर्थ कुशूलकुतपादि उद्भिद्य ददाति १२, मालादेः साध्व
थैमानीतं मालोपहृतम् १३, आच्छिद्य अनिच्छतोऽपि पुत्रादेः सकाशादादाय साधुभ्यो ददाति १४, अनिसृष्टं स्वामिभिरननुज्ञातं ॥८२॥
१५,अधि इति आधिक्येन पूरण-स्वार्थ दत्ताद्रहणादेर्भरणमध्यवपूरक इति १६॥ तत्र भक्ताधाकर्मसम्भवप्रदर्शकमिदमुदाहरणं
ग्राम एकोऽस्ति विस्तीर्णः, कुलीनकुलसंकुलः । कंगुकोद्रवरालादिभिक्षाप्राचुर्यसुन्दरः॥१॥ अस्त्रीषंढपशुश्चोष्ट्रसुप्रापोपाश्रयाश्रयः। व्याघातरहिताध्यायीनर्वाहावनिसंयुतः ॥२॥ तत्रास्ति श्रावकश्चैको, भक्तिशक्तिसमन्वितः। साधवस्तत्र चायान्ति, क्षेत्रप्रेक्षणकारणात् ॥ ३ ॥ आचार्याधुचितस्तत्र, नास्ति शाल्योदनः पुनः । तेन तिष्ठन्ति न श्राद्धाभ्यर्थिता अपि साधवः ॥ ४॥ केष्वप्येत्यान्यदा मत्वा, क्षेत्रं चानुचितं गुरोः। प्रस्थितेषु मुनिः पृष्ट, एकः श्राद्धन तेन तु ॥५॥ किं युष्मभ्यमिदं क्षेत्रमुचितं रुचितं न वा ? । मुनिस्तदार्जवादूचे, क्षेत्रं गच्छोचितं ह्यदः ॥ ६॥ गुरूणामुचितः किन्तु, शालिकरः क्वचिन हि । गतेषु तेषु
तु श्राद्धो, दध्यौ श्रद्धापरायणः ॥७॥ शालिबीजान्युपक्षेत्रेषप्त्वा भूरि प्रवृद्धय च । वितीर्य मुनिक्षेत्रं च, करोमि सुकृतश्रिये ॥८॥ सध्यात्वेति वापितेष्वेषु, मूढका बहवोऽभवन् । अन्यदा वतिनश्चैयुः, श्राद्धो दध्यौ च चेतसि ॥९॥ शालिकूरं ददाम्येषामान
यन्ति यथा गुरून् । आधाकम्मिकशङ्कां च, न कुर्वन्ति स्वमानसे ॥१०॥ ध्यात्वेति यतिषु श्रद्धाशाली शालीनयं बहून् । ददौ
1ECORDCADEMEDIEAC
155555ASA
॥८२॥
%A5%
।