________________
३ समुच्छेदिकाः
श्री प्रव्रज्या० श्रीप्रद्युः नीयवृत्ती
॥७०॥
9935ASHA-BABA
प्रतिबोधितः । यदा नास्थाततो निर्वासितो निहव इत्ययम् ॥७॥ समुच्छेदमयं वादं, सर्वत्र व्याकरोत्ययम् । यदयं सकलो लोकः, शून्य एव भविष्यति ॥८॥ स्वशिष्यसहितः सोऽथान्यदा राजगृहं गतः। तत्र चारक्षकाः शुल्कपालाः श्रावकपुङ्गवाः | ॥९॥ ते च तानिवान् ज्ञात्वा, हन्तुं प्रारेभिरेतराम् । ते भीताः प्राहुरस्माभिः, श्रुतं यूयमुपासकाः॥१०॥ तत्कथं संयतानेतावतो हंथ तथाऽपि हि? । परे प्रोचुर्व्यवच्छिन्नाः, संयताः सकला अपि ॥११ ।। यूयमन्येऽधुना केऽपि, तस्करा यदिवा चराः । विनक्ष्यथ स्वयं चैव, कः परो घातयिष्यति ॥१२॥ भवतामेव सिद्धान्ताद्वयमप्यपरेऽधुना। जिनागमात्तु ते यूयं, वयं ते घातकाच वः ॥ १३ ॥ यतस्तदेव कालादिसामग्री प्राप्य नश्यति । वस्त्वेकसमयेत्वेनोत्पद्यते तद्विकत्वतः ॥१४॥ तदेकसमयत्वेन, व्यवच्छिद्याथ नारकाः। सन्ति द्विसमयत्वेन, ततस्त्रिसमयाश्च ते ॥१५॥ ततः क्षणिकतावादे, श्रावकैः सुप्ररूपिताः। सम्यक् शिक्षा तथेत्याहुर्मुनयो नयचक्षुषः ॥१६॥ इति संबोधितास्तैस्ते, मुक्ताश्च क्षमितास्तथा । आलोचितप्रतिक्रान्ता, विहरन्ति यथाविधि ॥१७॥
अथाष्टाविंशत्यधिके, जाते वर्षशतद्वये । सिद्धिं गतस्य वीरस्य, निहवः पंचमोऽजनि ॥ १ ॥ उल्लुका नाम नद्यस्त्युल्लुकातीराभिधं पुरम् । तस्यास्तीरेऽस्ति चैकस्मिन् , खेटस्थानं द्वितीयके ॥ २ ॥ तत्रास्ति धनगुप्ताख्यः, शिष्यः श्रीमन्महागिरेः।
धनगुप्तस्य शिष्यस्तु, गङ्गदेवाख्यया गुणी ॥ ३ ॥ स प्राच्येऽस्त्युल्लुकातीरे, तद्गुरुः पश्चिमे तटे । शरदि स्वं गुरुं नन्तुं, सोचाBालीदनलीकधीः ॥ ४॥ खलतेस्तस्य च स्रोतस्विनीमुत्तरतो भृशम् । तापः शिरसि शीतं च, जलं लगति पादयोः॥५॥ स
दध्यौ भणितं सूत्रे, वेद्यते न क्रियाद्विकम् । अहं तु वेदयामि दे, तन्मन्ये वेद्यते कथम् ? ॥ ६ ॥ ततो गतो नमस्कृत्य, गुरु
55ऊAR
ला॥७०॥