SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ झुपयोगा: प्रव्रज्या० श्रीप्रद्युमनीयवृत्ती ॥७१॥ *SHAASHARE प्रोवाच तत्तथा । गुरुः प्रोवाच वत्सैवं, मा प्ररूपय नास्त्यदः॥ ७ ॥ नैकत्र समये क्वापि, वेद्यते हि क्रियाद्वयम् । स तदश्रद्दधत् तंच, परं प्रापंचयद्हु ॥८॥ एकदा स मुनीन् प्रज्ञापयन्नाकर्णि मूरिणा । निष्कासितः स यातोऽथ, पुरे राजगृहाभिधे ॥९॥ तत्र महातपस्तीरप्रभे पार्श्ववनेऽस्ति च । नागो मणिनामधेयस्तस्य चैत्येऽस्ति स स्थितः ॥१०॥ तत्र मध्येसभं चैवमाख्याति खलु जन्तवः । एकेनापि समयेन, द्वे क्रिये वेदयंति यत् ॥ ११ ॥ ततस्तेन स नागेन, तस्या एव हि संसदः । मध्ये मुद्गरमद्गीर्य, प्रोक्तः क्रोधोद्धताधरम् ॥१२॥ इमां प्रज्ञापनों प्रज्ञापय मा सुष्ठु नो यतः। प्रज्ञापनेयं ते दुष्टा, शैक्ष! दुष्ठु तवोदितम् ॥१३॥ |चिरं कालमहं श्रीमन्महावीरपदान्तिके। निविष्टः श्रुतवानेका, क्रिया यत् किल वेद्यते ॥ १४ ॥ त्वं विशिष्टतरो जातोऽसि किं तत् त्यज कुग्रहम् । नाशयिष्यामि ते दोषादन्यथा मुद्गराहतेः ॥ १५ ॥ अत्रैव समवस्तीरपादरिदं यतः। व्याकृतं वेद्यते नैकसमयेन क्रियाद्वयम् ॥ १६ ॥ एवं प्रज्ञापितस्तेन, तद्भयाच्चोदनाच्च सः। तदङ्गीकृत्य मिथ्या मे, दुष्कुतं तदुवाच च ।। १८ ॥ पञ्चसंख्यैश्चतुश्चत्वारिंशदः समाशतः। वीरे सिद्ध गते षष्ठोऽभूत् त्रैराशिकनिह्नवः॥ १॥ पुर्यामन्तरंजिकायां, चैत्ये भूतगुहाभिधे । श्रीगुप्ता नामतस्तस्थुः, सूरयः पुण्यभूरयः ॥२॥ बलिश्री मतस्तत्र, बलिश्रीहारको नृपः। बलिश्रीमन्जनानंदी, बलिश्रीपूजितामरः ॥३॥ अस्ति श्रीगुप्तसूरीणां, रोहगुप्तः सहोदरः। शिष्यः स चान्यतो ग्रामात्, पुरीमेत्यन्तरञ्जिकाम् ॥ ४ ॥ तत्र प्राव्राजकश्चैको, भ्राम्यति स्म धृतस्मयः। जम्बूशाखाकरः कालायसपट्टसितोदरः॥५॥ पृष्टो वक्ति च विद्याभिः, स्फुव्यते जठरं मम । जम्बूशाखा च यजम्बूद्वीपे नास्ति समो मम ॥६॥ शून्याः परप्रवादास्तव, प्रतिवादी न कोऽपि मे । पटुना पटहेनेति, स पुर्या समपोषयत् ॥७॥ तस्यैवं भ्रमतो नित्यं, चतुष्के चत्वरे त्रिके । पादृशाल इति नाम, नाम लोकेन निर्ममे ॥८॥
SR No.023507
Book TitlePravrajyavidhankulakam
Original Sutra AuthorN/A
AuthorPradyumnasuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1938
Total Pages278
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy