________________
श्री
KALA
श्रीप्रद्यु
रोहगुप्तः समागच्छन् , रोहचित्तोगतिस्तकम् । निषेध्य पटहं प्राह, प्रदं दास्याम्यहं त्वया ॥९॥ कृत्वैवं स गतः सूरिं, प्रव्रज्या० वंदित्वाऽऽलोचयच्च तत् । आचार्याः प्रोचिरे दुष्ठु, कृतं विद्याबली हि सः॥ १० ॥ वादे पराजितः सद्यो, विद्याभिरपि ढोकते ।
HTTER शिकाः सप्तव्यसनवत् तस्य, सप्त विद्या हि दुस्तराः ॥११॥ ताश्च वृश्चिकसर्पाखुमृगसूकरवायसैः । विद्याशकुन्तिकाभिश्चोपद्रवन्ति जितेऽपि नीयवृत्ती
हि ॥ १२ ॥ इतरः प्राह किं तर्हि, नश्यद्भिश्छुय्यते क्वचित् । किं वा प्रारब्धमुज्झद्भिः, श्रोतसामपि लज्ज्यते ॥१३॥ अथ गुरुः
दपुरो विद्याप्रतिपक्षतया स्थिताः। पाठसिद्धा ददौ विद्याः, सप्त तस्य जयावहाः ॥ १४ ॥ मयूरी नकुला चौतुर्व्याघ्री सिंहदिवा-५ ॥७२॥
न्धिका । श्येनी चेति महाविद्या, नाम्नास्ताः परिकीर्तिताः ॥ १५ ॥ युग्मम् ।। अभिमन्त्र्य गुरुस्तमै, रजोहरणमप्यदात् । ऊचे &
च किश्चिदुत्तिष्ठत् , परं यदि भयंकरम् ॥ १६ ॥ तद्रजोहरणेनाशु, तद्रजोवच्च संहरेः । शक्रेणापि न शक्योऽसि, जेतुं किमपरैनरैः द॥ १७ ॥ सोऽथ विद्याः समादाय, गतो भूपसभं प्रति । ऊचे च किमयं वत्ति ?, पूर्वपक्षं करोतु तत् ॥ १८॥ परिव्राट् चिन्तयां
चक्रे, वक्रेण मनसाऽथ सः। एषामेवाददे पक्षं, सिद्धांत निपुणा ह्यमी ॥ १९॥ ध्यात्वेत्युवाच द्वौ राशी, जीवोऽजीवश्च मे मतौ। रोहगुप्तोऽथ दध्यौ मे, सिद्धांतो ह्यमुनाऽऽददे ॥२०॥ ध्यात्वति प्रातिभं तस्यामभिभूपमभाषत । जीवा अजीवा नोजीवा, इति स्यू राशयस्त्रयः ॥ २१॥ तत्र संसारिणो जीवा, अजीवाश्च घटादयः । नोजीवाश्च गृहगोधाछिन्नपुच्छादयो मताः ॥ २२ ॥
आदिमध्यं तथाऽन्तश्च, दण्डस्य स्यात् त्रिधा यथा । कालोऽतीतो वर्तमानोऽनागतश्च यथा त्रिधा ॥२३॥ किं बहूक्तेन? सर्वेऽपि, | भावा भवविवार्तिनः। त्रिधैवेति स निष्पिष्टप्रश्नव्याकरणः कृतः ॥ २४ ॥ निश्चितो व्रश्चने तस्य, सोऽमुचत् वृश्चिकाँस्ततः। तचर्वणकणानन्यो, मयूरानमुचत्पुनः ॥ २५ ॥ सप्पास्तदवसाय, परिबाडमुचत् ततः । उरगानाकुलीकर्तु, नकुलान् मुमुचे
CATEGRANASIAS
ASSASAASAR