________________
श्री
प्रव्रज्या० श्रीप्रद्युनीयवृत्ती
॥७३॥
AAAACAREERE
मुनिः॥ २६ ॥ मुमोच मृपकानेष, द्वेषभृजिनशासने । वृषे रविरिवौजस्वी, स्थितोऽन्यो वृषदंशकान् ॥ २७ ॥ परिव्राजः कुरङ्गोऽ
३ त्रैरा
शिकाः सिन् , कुरङ्गानमुचत्ततः। ते हि तीक्ष्णविषाणाभ्यां, दारयन्त्युदर रिपोः ॥२८॥ आम्नायप्रतिघो व्याघ्रान् , घोरान च्यात्ताननान् परः। विचकार सुरङ्गोऽयं, कुरङ्गाग्निचकार च ॥३०॥ निःशूकः शूकरानस्य, परिवाद मुमुचे ततः। मुनिपश्चाननः पश्चाननानथ है। विनिर्ममे ॥ ३० ।। तस्मै तीव्रमुखान् श्यामान्, पक्षसूत्कारकारिणः। परिबाडमुचद्वाणानायसानिव वायसान् ॥ ३२ ॥ तद्विघ्न-2 घातके घूकान् , घोरघुत्कारकारकान् । निर्ममे निर्ममेशोऽयं, कृतप्रतिकृतौ कृती ॥ ३३ ॥ निरुपायोऽप्यपयिषी, शकुनान्ताः शकुन्तिकाः । परिवाड् मुमुचे तस्मै, मुनये कुनये स्थितः ॥ ३४ ॥ तन्नाशनमनाः श्येनसेनामयममर्षणः। विदधे पिदधे चास्य, परिबाजो मनोरथम् ॥ ३५॥ स रुषा पुरुषाचारवर्जितः खरयोषितम् । मुमोच श्रमणो धर्मध्वजन तामताडयत् ॥ ३६ ॥ सा चोपरि परिव्राजकस्य तस्य द्रुतं शकृत् । विमुच्य नश्यति स्मोच्चैर्जने पश्यति कौतुकात् ॥ ३७॥ परिव्राजोऽस्य बालस्य, मुखे बालत्व| कालवत् । रस खरी पुरीषस्यादधे मदगदच्छिदम् ॥ ३८ ॥ अमन्दं निन्धमानोऽथ, निरवासि नृपेण सः। एवं तेन पराजिग्ये, है परिव्राजकपाशनः ॥ ३९ ॥ गतोऽथ रोहगुप्तोऽपि, श्रीगुप्ताचार्यसन्निधौ । तत्तथाऽऽलोचयांचक्रे, गुरवोऽथ वभाषिरे ॥ ४० ॥ उत्तिष्ठता त्वया किं न, प्रोक्त यद्राशयस्त्रयः। न सन्ति तत्पराभूत्यै, मया प्रज्ञापिता मृषा ॥ ४१ ॥ गत्वा तदधुनाऽप्येवं, भणेति स तु नेच्छति । मा मेऽपभाजना भूयादिति चेतसि चिन्तयन् ॥ ४२ ॥ पुनः पुनरपि प्रोक्ते, गुरुभिः प्रोचिवानयम् । को दोपः ॥७३ ।। |किमु वा जातं ?, ययुक्ता राशयस्त्रयः ॥ ४३ ॥ गुरुणोक्तमसद्भावात् , स्याजिनाशातना तथा । तथाऽप्यमध्यमानोऽयं, संलग्नः सूरिभिः सह ॥४४॥ ततो राजकुलं गत्वा, सूरयःप्रोचिरे इदम् । मच्छिष्येनापसिद्धान्तः, प्रोक्तो राशी ह्युभौ यतः ॥ ४५ ॥ स च
AAAAAA