SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ श्री ३।राशिकाः प्रिव्रज्या श्रीप्रद्यु: नीयवृत्ती विप्रतिपनो मेऽस्मद्वादः श्रूयतामतः । नृपेणाङ्गीकृते वादं, स ददौ गुरुणा सह ॥ ४६॥ यथक दिवसं तद्वन्मासपटकं तयोगतम् । रानोचे भवतां वादाद्राज्यं सीदति मेऽखिलम् ॥ ४७॥ सूरयः प्रोचिरे मिथ्या, विधृतोऽयमियच्चिरम् । तत् प्रातर्निग्रहीष्यामि, ग्रहीष्यामि जयश्रियम् ॥ ४८ ॥ प्रातः प्राह ततः मूरिः, परीक्षा कुत्रिकापणे । क्रियतां तत्र सर्वाणि, वस्तूनि सुलभानि यत् ॥ ४९ ॥ तत्रैत्य राजप्रत्यक्षं, देवताऽभाषि सूरिभिः । जीवा अजीवा नोजीवा, अप्यानीय प्रदर्शय ॥ ५० ॥ अथ देवतया जीवा-18 शाजीवाश्च प्रदर्शिताः। नोजीवास्तु न सन्तीति, प्राहाजीवान् ददाति वा ॥५१॥ इत्यादिकचतुश्चत्वारिंशदग्रशतेन सः। | पृच्छाभिर्निगृहीतो दाग ,घोषितं नगरे तथा ॥५२॥ जयति श्रीमहावीरो, बर्द्धमानो जिनेश्वरः । इतिचैत्यादिपूजातः, सर्छ । जातः सदुत्सवः॥५३॥ रुष्टैश्च गुरुभिर्व्यस्त, खेलमल्लकभस्म यत् । तदेवाङ्गीकृतं तेन, स तु निर्वासितो गणात् ॥५४ ॥ षष्ठोऽयं निहवो वैशेषिकसूत्राणि निर्ममे । उलूकगोत्रजातत्यादौलुक्यः स च कीयते ॥ ५५ ॥ पृच्छानां तु चतुश्चत्वारिंशताऽभ्यPाधिकं शतम् । आवश्यकमहाग्रन्थवृत्तेयं मनीषिभिः ॥५६॥ गते चतुरशीत्यग्रे, समानां शतपंचके । श्रीमतो वर्द्धमानस्य, सप्तमोऽजनि निहवः ॥१॥ देवेन्द्रवन्दितपदा, आर्यरक्षित| सूरयः । पुरं दशपुरं जग्मुर्दिशादशकविश्रुताः॥२॥ उत्थितो मथुरायां च, तथा नास्तिकतार्किकः । आत्मा देवो गुरुर्धर्मो, न सन्तीति लपत्ययम् ।। ३ । मेलितः सकल: संघस्तत्र वादी च कोऽपि न । तदा युगप्रधानत्वे, सूरयश्चार्यरक्षिताः ॥ ४॥ संघन सविधे तेषां, प्रेषितौ श्रवणावुभौ । ताभ्यां च कथिते स्वेन, वृद्धत्वाद्गन्तुमक्षमाः ॥ ५॥ ततस्तैः प्रेषितो गोष्ठामाहिलो वादलब्धिमान् । तेन तत्रगमेनाशु, बास्तिकश्च पराजितः ॥ ६ ॥ तत्रैव श्रावकैः सोऽथ, चतुर्मासी च कारितः । तदा च सूरयो दध्यु PSPEASA ॥७४॥ A % ॥७४॥ C
SR No.023507
Book TitlePravrajyavidhankulakam
Original Sutra AuthorN/A
AuthorPradyumnasuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1938
Total Pages278
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy