SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ पुरासनादिगहरे । विशाखनन्दिजीवोऽपि, सिंहत्वेनौदपद्यत ॥ ६७ ॥ इतो रत्नपुरेऽस्त्यश्वग्रीवाख्यः प्रतिकेशवः । भरता *४ प्रव्रज्या प्रव्रज्या० भरतार्धस्यापृच्छदैवज्ञमन्यदा ॥ ६८ ॥ स्वमृत्यु सोऽपि तस्याख्यद्, दतं ते धर्षयिष्यति । यश्चण्डवेगं सिंह च, दारुबद्दारयिष्यति स्वरूपे श्रीप्रधु- | ॥ ६९ ॥ यश्च शंखपुरासन, तस्मात्ते मृत्युरित्यथ । सोऽपि शंखपुरे शालिरक्षायै राज्ञ आदिशत् ॥ ७० ॥ विशेषकम् ।। त्रिपृष्ठा- अभिग्रहे नीयवृत्ती | चलयोः ख्याति, श्रुत्वा शंकितमानसः। तं दृतं चण्डवेगाख्यं, प्राहिणोच्च प्रजापतेः ।। ७१ ॥ प्रजापतिः सपुत्रोऽपि, तदा श्री वीर | संगीतकस्थितः । दूतागमे यदुत्तस्थौ, रंगभंगस्ततोऽभवत् ॥ ७२ ॥ विसृष्टस्तेन सन्मान्य, दतो राज्यपथं ब्रजन् । गत्वा पृष्ठे ॥१२९॥ त्रिपृष्ठेन, साचलेन स कुट्टितः ।। ७३ ॥ आत्तं चामिषमाच्छिद्य, तद् ज्ञात्वा च प्रजापतिः। आकार्य द्विगुणं दवा, तत् सर्व च विसृष्टवान् ।। ७४ ॥ दुतेन स्वप्रभोगत्वा, यथावृत्ते निवेदिते । रुष्टेन शालिरक्षार्थ, तेनादिष्टः प्रजापतिः ॥ ४५ ॥ विनापि वारकं वत्सौर, नियुक्तो युष्मदागसा। कुमारावित्युदित्वाऽसौ, नृपः शंख रेऽचलत् ॥ ७६ ।। त्रिपृष्ठस्तमवस्थाप्य, रथेन बलयुग ययौ । हैकर्षकानाह रक्ष्यन्ते, शालयः सिंहतः कथम् ? ॥ ७७ ॥ ते पाहुः सुभटैः सेभघटैः संनय रक्ष्यते । सिंह आशालिनिष्पत्ति, हलिनो हन्ति सोऽन्यथा ॥७८॥ त्रिपृष्ठोऽवक् क सिंहोऽस्तीत्युदितेऽदर्शि तैर्गुहा । सोऽभि सिंहमथायासीद्रथारूढः ससारथिः॥७९॥ चक्रचीत्कारतः पंचमुखोऽसौ सम्मुखोऽचलत् । पद्नं व्यस्तं च तं प्रेक्ष्य, त्रिपृष्ठोऽपि तथाऽभवत् ॥ ८॥ ततः सविस्मय-14 क्रोधोऽभिधावनखरायुधः। धृत्वा पाणिद्वयेनौष्ठद्वयं तेन द्विधाकृतः॥ ८१॥ तथास्थोऽपि स्फुरनेष, सिंहः सूतेन शाङ्गिणः। श्रीवीराद्यगणाधीशजीबेनेत्थं प्रबोधितः ।। ८२ ॥ मृगेषु त्वं नरेष्वेष, सिंहस्तत्तेऽसुतो मृतिः। इलाध्येति तद्गिरा शान्तक्रोधस्तुर्यावनि ययौ । ८३ ॥ दूतं सन्दिश्य निश्चिन्तः, खाद शालीन् हयग्रीव! । सिंहकृति समास्य, त्रिपृष्ठः स्वपुरं गतः ॥ ८४ ॥ ASSISTASAGAR
SR No.023507
Book TitlePravrajyavidhankulakam
Original Sutra AuthorN/A
AuthorPradyumnasuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1938
Total Pages278
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy