________________
प्रव्रज्या० श्रीप्रद्युनीयवृत्ती
॥१३०॥
पुनः सम्प्रेषितो दूतोऽश्वग्रीवेणेति सोऽवदत् । प्रेषयैतौ सुतौ राजन् ।, युद्धसओ भवाथवा ।। ८५॥ त्रिपृष्ठोऽस्यापि दुतस्य; कुट्टने- मा प्रव्रज्यानोत्तरं ददौ । अश्वग्रीवः ससैन्योऽपि, पोतनं पुरमागमत् ॥ ८६ ॥ तदा ज्वलनजव्याख्यविद्याधरनृपेण सः। पुत्री स्वयंप्रमा
स्वरूपे नाम, त्रिपृष्ठः परिणायितः ॥ ८७ ॥ अनवद्यास्तथा विद्याः, स ददौ तस्य खेचरः। सोऽचलेन समं भ्रात्राऽथाश्वग्रीवमयोधयद
अभिग्रहे
श्री वीरः ॥ ८८ ॥ युध्यमानेषु सैन्येषु, प्राप्तदैन्येषु किंचन । रथारूढौ डुढौकाते, हरिप्रतिहरी रयात् ॥ ८९ ॥ द्वयोः क्षीणाखयोरश्वग्रीव-15 चक्रं द्विषोऽक्षिपत् । पदं पदकवच्चक्रे, तत् त्रिपृष्ठस्य वक्षसि ॥ ९॥ चक्रे चक्रेण तेनैव, सोऽश्वग्रीवशिरश्छिदम् । उष्टं च सुरैरायो, वासुदेवो जयत्ययम् ॥ ९० ।। साधितं भरतस्याड़, त्रिपृष्ठेनार्द्धचकिणा । कृतो ज्वलनजट्युच्चैः, श्रेणिद्वितयनायकः ॥ ९२ ॥ मगधेष्वागतो वामभुजन च्छत्रवच्छिलाम् । भटकोटीसमुत्पाट्यामुद्धृत्यामुंचदच्युतः ॥ ९३ ॥ उपाय॑ वैभवं ताहा, तस्यायातस्य पोतनम् । सर्वैश्चक्रेऽर्द्धचक्रित्वाभिषेको भूधरैः परैः ॥ ९४ । श्रीश्रेयांसस्य पार्वेऽसौ, सम्यक्त्वं प्रत्यपद्यत । स्वयंप्रभायां तस्य श्रीविजयश्च सुतोऽजनि ।।९५ ॥ त्रिपृष्ठश्चैकदा शय्यापालमादिश्य सुप्तवान् । यदेते मयि निद्राणे, विसृज्या गायनास्त्वया ॥ ९६ ॥ प्रबुद्धो गायतस्तांस्तु, श्रुत्वाऽभाषत किं त्वया । नामी विसृष्टास्तेनोक्तं, कर्णयोः सुखदा इति ॥९७॥ तप्तत्रपु त्रिपृष्ठेन, क्षेपितं तस्य कर्णयोः । दुर्विपाकं तदा वेद्यं, कर्म तेनार्जितं धनम् ॥ ९८ ॥ चतुःसमन्विताशीति, वर्षलक्षाणि जीवितम् । पालयित्वाऽथ स क्रूरकर्माऽगात् सप्तमावनिम् ॥९९।। सिंहीभूय गतस्तुर्यपृथ्वी भ्रान्त्वा भवं ततः । बभूव मनुजश्चेत्थं, विभोर्दा
॥१३०॥ विंशतिर्भवाः॥१०॥ अथापरविदेहेषु, मृकाभिधपुरीपतेः । धनञ्जयस्य गेहिन्या, धारिण्या उदरेऽविशत् ॥ १०१॥ तया | चतुर्दशस्वप्नवृषभायैश्च सूचितः। प्रियमित्र इति ख्याति, पितरौ चास्य चक्रतुः ।। १०२ ।। क्रमादुद्योतनं तं च, राज्ये न्यस्य