________________
श्री
प्रव्रज्या०
श्रीधुनीयवृत्ती
॥१३१॥
धनंजयः । सद्गुरोराददे दीक्षां कर्म्मनिर्मूलनक्षमाम् ॥ १०३ ॥ उत्पन्ने चक्ररत्नेऽथ, पट्खण्डमपि लीलया । विजयं विजयं कुर्वन्, दिशामयमसाधयत् ॥ १०४॥ पालयित्वा चिरं राज्यं तत्र न्यस्यान्यदा सुतम् । विरक्तः पाटलाचार्यान्तिकेऽसौ व्रतमग्रहीत् ॥ १०५ ॥ तपस्तप्त्वा च पंचान्दकोटीग्नशनान्मृतः । अयं चतुर्युताशीति पूर्वलक्षायुषः क्षये ।। १०६ ।। देवोऽजनि महाशुक्रे, च्युतस्तस्मादजायत । छत्रा ग्रानगरीस्वामिजितशत्रुमहीपतेः ।। १०७ ।। भद्रायां नामतः पत्न्यां नन्दनो नाम नन्दनः । त्रिवर्गसुखसतोऽपि, विशेषधर्मकर्म्मः || १०८ ॥ युग्मम् || राज्येऽतीत्य चतुर्विंशत्यब्दलक्षीमयं नृपः । प्रव्रज्य पोट्टिलाचार्याद्, वर्षलक्षं व्यधात्तपः ।। १०९ ।। विंशत्या कारणैरज्जयित्वाऽई नामकर्म्म च। स मासानशनी चक्रे, दशधाऽऽराधनामिति ॥ ११० ॥ चतुःशरणता १ पापगर्हा२श्रेयोऽनुमोदना ३ । ब्रता ४न्यालोचना ५ पापस्थानोत्सर्गश्च ६ भावनाः ७ ।। १११ ।। क्षामणाटनशनं ९ पंचपरमेष्ठिनमस्कृति: १० । इत्यमूः क्रमशो वच्यमाणाः सम्यग्निशम्यताम् ।। ११२ ।। अर्हतत्रिजगद्वन्द्यान् सिद्धान् विध्वस्तकर्म्मणः । साधूंश्च जैनधर्म्म च, शरण्यान् शरणं श्रये ॥ ११३ ॥ यत् कृतं दुष्कृतं किंचिदिहामुत्र भवे मया । देवे धर्मे गुरौ यच्चाशातना काऽपि निम्मिता ॥ ११४ ॥ यच्चत्सूत्रं कदाऽप्युक्तं, धर्मे च यद्दासितम्। पुस्तकाईद्गुरुद्रव्यं, यद्भक्षितमुपेक्षितम् ॥ ११५ ॥ पृथ्वीका - येषु जातेन, लोहलोष्ठाश्ममूर्तिना । जलप्लवैर्जलत्वे वाऽग्निकाये च प्रदीपनैः ॥ ११६ ।। वायुभावे च दण्डाद्यैर्वनस्पतितनौ तथा । कोदण्डदण्डकाराचैनसत्वेऽथ च येऽर्दिताः ।। ११७ ॥ कारितं च यदस्त्राद्यं कर्मबन्धश्च यः कृतः । रागाद् द्वेषाचथा मोहात्, तद्गम्यात्मनोऽखिलम् ॥ ११८ ॥ ज्ञानदर्शनचारित्ररत्न त्रितयगोचरे । यत्कृतं सुकृतं तत्तु, स्वान्ययोरनुमोदये ॥ ११९ ॥ पृथ्वीत्वे जिनबिम्बादो, जिनस्नात्रैरपां भवे । अग्नित्वे धूपदीपाद्यैर्जिनानां पुरतच यः ॥ १२० ॥ वायुचे श्रान्तसंघस्य, तीर्थाध्वन्यु
४ प्रव्रज्यास्वरूपे
अभिग्रहे
श्री वीरः
॥१३१॥