SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ Cak ४प्रव्रज्या स्वरूपे नन्दिषण वृत्तं श्री | पुरा निजतेजसा । मम सङ्गमतो जातः, सुजातः स तमोमयी ॥ २९ ॥ क्रमद्विषमयैरेभिस्तदलं विषयैर्मम । ध्यात्वे (पं.२ ००)प्रव्रज्या० दति सा ससंवेगा, जग्राहानशनं सुधीः ॥ ३०॥ गुरुणेव सुजातेन, तेन निर्यापिता च सा । बभूवायुःक्षये देवोऽवधेर्वेदाखिलं च तत् श्रीप्रद्यु: ॥ ३१ ॥ तत्रागत्य प्रणत्यैनमूचे किं ते करोम्यहं ? । तव प्रसादतोऽहं यद् , देवीभृताऽस्मि ते प्रिया ॥ ३२ ॥ सोऽतीव तीव्रसंनीयवृत्ती बेगी, दध्यावध्याममानसः । पितरौ प्रेक्ष्य गृह्णामि, व्रतं चेद् रुचिरं ततः ॥ ३३ ।। इति पूतं तदाकूतं, ज्ञानाद्विज्ञाय निर्जरः । समं तेन समागच्छच्चम्पोद्यानं विमानगः ॥ ३४ ॥ विमुच्य तत्र तं देवो, विकुर्वितां महाशिलाम् । बभारोपर्ययं पुर्या, गर्जाया ॥११॥ अपिधानतः ॥ ३५ ॥ ततः पौरा परित्रस्ताः, प्राणत्राणपरायणाः। हस्तविन्यस्तसद्धृपदहनाः शिरसा नताः ॥ ३६ ॥ प्रोचिरे यस्य कस्यापि, देवस्य दनुजस्य वा । अपराधः कृतोऽस्माभिः, प्रसद्य क्षमतां स नः ॥ ३७ ॥ देवः प्रोवाच हे दासाः !, क प्रयास्यथ सम्प्रति । पापेन मन्त्रिणा श्राद्धः, सुजातो दृषितो मुधा ।। ३८ ॥ चूरयिष्यामि तद्युष्मान् , यद्वाऽत्रानीयतामयम् । नम्यतां क्षम्यतां चापि, कार्य चेज्जीविते भवेत ॥ ३९ ॥ स वास्तीति जनैरुक्तेऽवदत् त्रिदशपुङ्गवः। चम्पोद्याने तथा भूपः, सपौरोऽक्षमयच्च तम् ॥ ४० ॥ स नृपं पितरौ स्वौ चापृच्छय संयममाददे । पश्चात्तत्पितरौ सर्वाण्यप्यगुः परमं पदम् ॥४१॥ सचिवो धर्मघोषस्तु, राज्ञा निर्विषयीकृतः । दध्यौ हहा महापापोऽहं घोरं कर्म निर्ममे ॥ ४२ ॥ भोगेषु भोगिभोगेषु, लुब्धेन मयका हहा । सुजाते जातरूपेऽत्र, कालिकां कलता किल ॥ ४३ ॥ ध्यायन्निति विरक्तात्मा, गतो राजगृहे पुरे। स्थविरान्ते व्रतीभूत्वा, वा गीतार्थो व्यहरत् क्रमात् ॥ ४४ ॥ बारत्तपुरमायातोऽभयसेनस्य भूपतेः । वारत्तकाख्यमन्त्र्योको, भिक्षार्थी प्रविवेश च।। ४५॥ तत्र दाननियुक्तेन, परमानन पूरितम् । दौकितं मुनये स्थालं, घृतेन मधुना युतम् ।। ४६ ।। भाजनान्मधुनो विन्दुरेकः पृथ्व्यां ACCORRECIA 1534533333 ॥११॥
SR No.023507
Book TitlePravrajyavidhankulakam
Original Sutra AuthorN/A
AuthorPradyumnasuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1938
Total Pages278
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy