SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ श्रुत्वेति लघुकर्मेष, व्रतमादाय सद्गुरोः। अधीते स्म श्रुतं सर्वमज्ञासीनिखिलाःक्रियाः॥६॥ कालेनैकत्ववीहारप्रतिमा प्रत्यपद्यत । प्रव्रज्या० श्रावका विहरनन्यदा क्वापि, विराज्ये स समागमत्॥१०॥ हेरिकोऽयमितिभ्रान्त्या, विधृतो नृपपूरुषैः । पृष्टः कस्त्वं? स्पशत्वे च, नियुक्तः श्रीप्रद्युम्नीयवृत्ती केभ वा वद? ॥११॥ भगवानेष नो किचिदभाषत रुपा ततः । अनारविचार्यैव, स दुर्भाषैर्विभाषितः॥१२॥ ततः क्षारण तक्षित्वा, 31 वेष्टयित्वा कुशः सितैः । अमुच्यत स तैः पापैरविषयव्यथाकरैः॥१३॥विलिख्यमानमांसोऽपि, कुशैर्लोहकुशैरिव । वेदनामाधिसेहेऽसौ, देहे दध्यौ तथेदृशम् ।।१४॥ प्रदीप्तांगारपूर्णेषु, वज्रकुण्डेष्वसन्धिषु । कूजन्तः करुणं केऽपि, दह्यन्ते नारकाग्निना ॥ १५॥ अग्नि॥१७८॥ भीताः प्रधावन्तो, गत्वा वैतरणी नदीम् । शीततोयामिमां ज्ञात्वा, क्षारांभसि पतन्ति ते ॥ १६ ॥ क्षारदग्धशरीराश्च, भयवेगोत्थिताः पुनः । असिपत्रवनं यान्ति, छायायां कृतबुद्धयः॥ १७॥ शक्तियष्टिप्राशकुन्तैः, खड्गतोमरपट्टिशैः। छिद्यन्ते कृपणास्तत्र, पतद्भिर्वातकम्पितैः॥१८॥ अहं परवशो बाढं, बहुशोऽपि हि वेदनाः। सोढवान्न पुनर्लाभः, स्ववशस्य तदस्तु मे ॥ १९॥ | उक्तं चाशाश्वते काये, विज्ञाते जिनशासने । कर्मण्यवश्यवेद्ये च, लाभो दुःखे प्रतिक्षणम् ।। २०॥ प्राणान्तिकोऽपि तेनैप, 1 तृणस्पर्शपरीपहः । यथा सोढस्तथा सह्यः, श्रमणैरपरैरपि ॥ २१ ।। अथ मलपरीषहः- चम्पापुर्या सुनन्दाख्यः, परमः श्रावकोऽभवत् । क्रयाणकानि सर्वाणि, सुप्रापाण्यस्य चापणे ॥१॥ men हेलयाऽपि ददात्येष, भेषजायं यथोचितम् । सत्कुप्रभृतिकं चापि, मुनिभ्यः प्राशुकं सुधीः ॥२॥अतो भीष्मेऽन्यदा ग्रीष्मे, क्षरतस्वेदमलाविलाः। सुसाधवः समाजग्मुर्भेषजाय तदापणे ॥ ३ ॥ अमलानां मनस्येषां, मलगन्धः स गात्रजः । तदीयसुरमि-18| द्रव्याण्यभिभूय प्रवृद्धवान् ॥ ४॥ न्यस्तकस्तूरिकः शीर्षे, स च चन्दनचर्चितः। हृतो गन्धन नासायां, तेनाशासु प्रसारिणा SAMSUSUCCESCRI EUCAA ACACANCERNESS +4
SR No.023507
Book TitlePravrajyavidhankulakam
Original Sutra AuthorN/A
AuthorPradyumnasuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1938
Total Pages278
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy