SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ सह्ययतिदृष्टान्तः प्रव्रज्या० श्रीप्रद्यु ECONOCOLAA नीयवृत्ती नधिरूढानधित्यका मनसामपि । पश्य मालाना २५ ॥ सोऽन्यदा शल ॥२२१॥ वकल तपसा संयमेन च । नात्मा दान्तोऽपरेणापि, भारेण दमयामि तम् ॥८॥ यत् सत्यं दम्य आत्मैव, यदात्मा सैष दुर्दमः। दान्तो ह्यात्मा सुखी नित्यमिह लोके परेऽपि च ॥९॥ ध्यात्वेति ध्यामचित्तोऽयं, मध्येवाहीकमण्डलम् । स्थितोऽतिभारवाहीति, तत्र जज्ञे महत्तरः ॥१०॥ महाभारसमुद्धारसमर्थः स महोक्षवत् । जनेशेन जनेनापि, गौरवात् समदृश्यत ॥११॥ उपत्यकामुपेत्यापि, महामारेऽवतारिते । न्यत्करोत्यन्यवाहीकानधिरूढानधित्यकाम् ॥ १२॥ भारोद्वाहक्षमे तस्मिन्नपरे भारवाहिनः। दिवाकरे दिवाभीता,15 इव विभ्रति मत्सरम् ॥ १३ ।। गणिकत्वेन वैमुख्यं, प्रायः सुमनसामपि । पश्य मालाप्रसूनानि, विमुखानि शुचीन्यापे ॥ १४ ॥ *कर्तुं किमप्यशक्तास्ते, मत्सरच्छुरिता अपि । पात्रस्य शाकिनीवास्थुश्छलान्वेषणतत्पराः ॥ १५ ॥ सोऽन्यदा शैलमारोहलायन्वं यतिमक्षत | सदाऽपि दत्तमन्यैश्चादत्त मार्ग च तस्य सः ॥ १६ ॥ तैश्छलान्वेषिभिः प्राप्य, तच्छलं भूभुजोऽग्रतः। विज्ञप्तं देव ! दत्तोऽपि, वरोऽनेन विलोपितः॥१७॥ स आहूय महीशेन, भाषितः प्राह साहसी। यद्देवेन वरो दत्तोऽस्माकं भारभृतां किल।॥१८॥ ततो यद्यसमर्थत्वाद्यो मया भार उज्झितः । तं यो वहति नित्यं किं, मार्गस्तस्य न दीयते ? ॥१९॥ अथोचुरपरे भारवाहिनः क्रोधवाहिनः । नाभृत्तेन समुत्क्षिप्तं, तृणमात्रमपि प्रभो ! ॥२०॥ तेनाथ पृथ्वीनाथेन, पृष्टेन कथितो भृशम् । भारोऽष्टादशशीलागसहस्राणां सुदुर्वहः ॥२१॥ अत एव समृदन्ते, विश्राम्यद्भिः परे भराः। वोढव्यः शीलभारस्तु, यावज्जीवमविश्रमैः॥२२॥ श्रुत्वेति जातसंवेगास्तेनैव सह केचन | व्रत जगृहिरेऽन्ये तु, गृहिधर्म जिनोदितम् ॥२३॥ मत्वेति साधुना शीलभर एव सुदुर्वहः । अप्रमत्तेन वोढव्यः, सोढव्यश्च प्रयत्नतः ।। २४ ॥ इत्यस्यां विवृती श्रीमत्प्रद्युम्नस्य कवेः कृतौ । व्रतनिर्वाहणाद्वारं, सप्तमं | पर्यपूर्यत ॥ २५ ॥ अथ 'इलाघा निवाहकर्तृष्वि त्यष्टमद्वारमारभ्यते, तच्च गाथात्रयणाह A AA ॥२२१॥
SR No.023507
Book TitlePravrajyavidhankulakam
Original Sutra AuthorN/A
AuthorPradyumnasuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1938
Total Pages278
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy