SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ श्री प्रव्रज्या० श्रीप्रद्युम्नीयवृत्ती ॐॐॐॐ ॥९१॥ SASRA आहारपूति बादरप्राभूतिका अविशोधिकोटिः सर्वथा परिहार्या, एभिर्मिश्रं पात्रकमपि करीपघृष्टं विधतं शुद्धयति, शेषदोषेषु तु उत्पादना हैदोषाः१६ तावत्यने त्यक्ते विधिना विशोधिकेटिः॥ अथोत्पादनदोषाः षोडशोच्यन्ते, ते चामी धाई दूइ निमित्त आजीव वणीमगे चिगिच्छा य । कोहे माणे माया लोभे य हवंति दस एए ॥१॥ पुविपच्छासंथव विज्जा मंते य चुन्नजोगे य । उप्पायणाइ दोसा सोलसमे मूलकम्मे य ॥२॥ पिण्डार्थ क्षीरमज्जनमण्डनोत्सङ्गधारणादि कुर्वतो धात्रीपिण्डः १ संदेशं ददतो दृतीपिंडः २ निमित्तं-अतीताद्यर्थसंसूचनं कथयतो निमित्तपिण्डः ३, जात्याधुपजीवनादाजीवनापिण्डः ४, दायकाभिमतजनप्रशंसया प्राप्तो वनीपकपिण्डः, बनीपकत्त्वं तत्तदभिमतजनप्रशंसा५, चिकित्सा-रोगप्रतीकारः ६ क्रोधः-कोपः ७ 'मानो' गर्वः ८, माया वञ्चना ९ लोभो लुब्धता१०, पूर्व दानात् संस्तुतिः पूर्वसंस्तवः, पश्चादानतः स्तुतिः पश्चातसंस्तवः ११, विद्याप्रयोगपिण्डः १२, मन्त्रप्रयोगपिण्डः १३ 'चूर्णो' नयनाञ्जनादिस्तत्प्रयोगपिण्डः १४, 'योगः' सौभाग्यादिहेतुस्तत्पिण्डः १५, षोडशः पुनर्मूलं-अष्टमप्रायश्चित्तं तत्प्राप्तिनिबन्धनं BI कर्म-व्यापारो गर्भघातादिस्तत्प्रयोगपिण्डः १६॥ तत्र धात्रीवद्धालस्य क्षीरमज्जनमण्डनक्रीडनांकधारणादि कृत्वा कारयित्वा वा | यल्लमते स धात्रीपिण्डः, उदाहरणं चात्र-जम्बूद्वीपस्य भरते, नाम्ना कोल्लपुरं पुरम् । सुसाधुभक्तिसंयुक्तसुश्रावककुलाकुलम् ॥१॥ क्षीणजबाबलत्वेनाजङ्गमाः सङ्गमाभिधाः । वसन्ति स्थविरास्तत्र, सूरयो गुणभूरयः॥ २॥ अन्यदाऽजनि तादृक्षं, दुर्भिक्षं यत्र संगमे । पुत्रः पितृभ्यां पुत्रेण, पितरौ च न तुष्यतः॥३॥ धान्यस्य वर्द्धमानेऽर्षे, पात्रेऽर्थः स्वल्पकोऽभवत् । श्राद्धानां द्रवल भैक्षस्यालाभतो यतीनामाप ॥४॥ ततः सूरिभिरन्यत्र, विहर्तुमसहैः स्वयम् । शिष्यः सिंहाभिधः सूरिः, सगच्छोऽपीत्यभाष्यत
SR No.023507
Book TitlePravrajyavidhankulakam
Original Sutra AuthorN/A
AuthorPradyumnasuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1938
Total Pages278
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy