SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ श्री प्रव्रज्या० श्री प्रद्युनीयवृत्तौ ॥१०१॥ निभाः शुनकवन्मया ॥ ४७ ॥ भ्रष्टप्रतिज्ञो जातोऽस्मि, धिग् २ मे मानुषं भवम् । भग्ने च लज्जामर्यादे, मनोद्वारकपाटिके ||४८ || किंच रत्नाकरे प्राप्तेऽप्यात्तस्तृणमणिर्मया । निषेवितं विषयजं, सुखं यन्मानवे भवे ॥४९॥ यद्रोगशोकभाग् नैव, जरामरणनाशनम् । सद्योऽवद्योज्झितं चारु, चारित्रं तत् करोम्यहम् ॥ ५० ॥ ध्दाच्या तदैव भवनातं निर्यातं नटोत्तमः । दृष्ट्वा विरागताभाजं, विज्ञो विज्ञातवान् हृदि ॥ ५१ ॥ अथोत्थाय गतनये, तनये ते तथास्थिते । गतं प्राह निरुत्साहः, सरुषा परुषाक्षरम् ॥ ५२ ॥ आ पापे ! युवयोरकू, विप्लवविधायकम् । चरितं त्वरितं वीक्ष्य, याति सैष महानिधिः ॥ २३ ॥ यद्यानेतुं समर्थे तदेतमानयतं युवाम् । स्वस्याथ याचतं यावज्जीवमाजीवनं ततः ॥ ५४ ॥ ससंभ्रममथोत्थाय वेषमादाय सत्वरे । आगत्य पदयोर्लग्ने, क्षमयामासतुः पतिम् ।। ५५ ।। प्रिय ! विप्रियमेकं त्वं सर्वसह ! सहस्व नौ । अनुक्तेऽविप्रमुक्ते च निर्नाथे नाथ ! नात्यलम् ॥ ५६ ॥ स स्माह किंचिनो वाच्यो, विरक्तो युवयोरहम् । ते प्रोचतुस्ततो यावज्जीवं जीवनदो भव ॥ ५७ ॥ तत् प्रपद्य निवृत्तोऽयं, सप्तरात्रेण निर्ममे । निर्ममेऽपि स्थितो भावे, नाट्यं भरतचक्रिणः ॥ ५८ ॥ अथ सिंहरथः क्ष्मापं, नटक्ष्मापो व्यजिज्ञपत् । देवापूर्वं कृतं नाट्यं, यदस्त्याषाढभूतिना ।। ५९ ।। तदभिनीयते राजपुत्राणां पञ्चभिः शतैः । पात्रिकाणां ततस्तानि, प्रासादीकुरुतां प्रभुः ॥ ६० ॥ युग्मम् ॥ राज्ञा तथा कृते नाट्यकविना तेन तानि तु । चक्रिरे नाट्यविषये, कुशलान्यखिलान्यपि ॥ ६१ ॥ नृपे सह सभासद्भिः, सभामधिनिषेदुषि । तैः समं नृत्यमारेभे ततो यतिवरो नटः ॥ ६२ ॥ षष्ट्या सहस्रैर्वर्षाणां यथा भरतचक्रिणा । षट्खण्ड भरत क्षेत्रविजयो विदधेऽद्भुतः ॥ ६३ ॥ निधयो नव रत्नानि चतुर्दश च लेभिरे । यथा यथा च राज्याभिषेकोऽभूद् द्वादशाब्दिक: ।। ६४ ।। दिव्या बुभुजिरे भोगा, यथा पञ्चविधा अपि । तथा तथाऽभिनयता, नृपतिस्तेन तोषितः ।। ६५ ।। प्रदत्त ४ प्रव्रज्यास्वरूपे उत्पादना दोषाः १६ ॥ १०१ ॥ ॥
SR No.023507
Book TitlePravrajyavidhankulakam
Original Sutra AuthorN/A
AuthorPradyumnasuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1938
Total Pages278
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy