________________
18 गृहम् । अस्ति तुंग गवाक्षेण, वीक्षमाणमिवाखिलम् ।। ३२ ॥ तत्रास्ति श्रेष्ठिनः पुत्री, नाम्ना मदनमंजरी। साक्षान्मदनवृक्षस्य,
४९ मोहतरूप्रव्रज्या०
च्छेदः द मंजरीवातिसौरभा ॥ ३३ ॥ स्वावासशिखरारूढा, सा तदालोकनोद्यता । फलं दल दलं पुष्पं, नित्यं क्षिपति तं प्रति ॥ ३४ ॥ श्रीप्रद्यु
अगडदत्तः नीयवृत्ती
मस कलारसिकस्तान, चालामालापयत्यपि । नेक्षते च गुरो(त्या, विद्यालोभाच्च भूपभः ॥३५ ।। साऽन्यदा तं कलासक्तं,
मनोभूकृतमानसा । जघानाशोकगुच्छेनातुच्छेनानंगधन्वना । ३६ ॥ बाला विलोकिता तेन, सा तदा सातदा दृशोः। पल्लवाभ
द करा च्छन्नतनूः किंकिल्लपल्लवैः ।। ३७ ।। दध्यौ च किमसौ देवी ?, किं नागस्त्री ? रमा किमु । पृच्छाम्येनामथो केयं , ॥२२६॥
किमर्थ वाऽत्र तिष्ठति ॥ ३८॥ ध्यात्वेत्युवाच बाले ! त्वं, काऽसि ? कस्यापि वल्लभा ?। मां कलाग्रहणासक्तं, कुतः क्षोभ18 यसि क्षणे ? ॥ ३९ ॥ सा विकस्वरनेत्रास्या, प्रोचेऽहं श्रेष्ठिनः सुता। इहैव परिणीताऽस्मि, नाम्ना मदनमंजरी ।। ४० ॥ यतः
प्रभृति दृष्टोऽसि, विषमायुधविग्रहः। ततः प्रभृति जातो मे, विषमायुधविग्रहः ॥४१॥ तावदेव सुखं यावन कोऽपि क्रियते प्रियः ।। प्रिये हि विहिते सद्यो, दुःखेष्वात्मा नियोज्यते ॥४२॥ वराकोऽयं जनः प्राच्यैः, प्रेर्यमाणः स्वकर्मभिः। स दुर्लभजनप्रेममहाम्भोधौ निमजति॥४३॥भवान्नरमणी रम्यरमणीजनवल्लभः । न स्यते यदि मया, मया तदुपरस्यते ॥४४॥ श्रुत्वेति ध्यातवानेष, दशावस्था हि कामिनाम् । चिन्ता च संगमेच्छा च, निश्वासाश्च अरस्ततः॥४५॥दाहो देहेऽरुचिश्चान्ने, मूर्छ।ऽथोन्माद एव च । नवम्यां
॥२२६॥ प्राणसनो हं, दशम्यां मुच्यतेऽशुभिः ॥४६॥ प्राप्स्यति प्राणसन्देह, तदियं विरहे ममा स विचिन्त्येति तामूच. सुधामधुरया गिरा | ॥४७॥ राज्ञः श्रीसुन्दरस्याहं, सुन्दरः स्वाख्ययापि हि । सुन्दर्यगडदत्ता ख्यः,प्रथमः प्रथितः सुतः॥४८॥कला ग्रहीतुमायातः,कलाचायस्य सन्निधौ। त्वां गृहीत्वा गमिष्यामि, प्रवासदिवसे पुनः ॥ ४१ ।। इत्युक्त्वा तां समाश्व स्य, तद्रूपगुणरञ्जितः । भुवनं भुवनो-18
HEECRETARA
PEACOCCALCUSESASSES