________________
श्री
दंश
श्रमणमद्र:
5 अन्येद्युः शरदायेषु, यत्रास्तमितवासकृत् । अटव्यामत्ययन् सत्त्वं, दधत् प्रतिमया स्थितः ॥ ४॥ स तत्र मशकैः खाद्य-12 प्रव्रज्या० मानः प्रवरवेदनः । न प्रमार्जयति स्मैतानन्यतो न जगाम च ॥५॥दध्यौ चेदं कियद् दुःखमितोऽनन्तगुणं यतः। नरकेषु परायत्रीश्रीप्रद्युः
रसह्यमपि सह्यते ॥ ६ ॥ तथाहि फेरुरूपस्तैकचित्रकलापिभिः। आक्षेप्य भक्षितस्नायु, भक्ष्यते रुधिरोक्षिताः॥७॥श्वरूपैः नीयवृत्ती
कालरूपैश्च, नारका भयविह्वलाः। खंडशः प्रविलुप्यन्ते, सततं शबलादिभिः॥८॥ काकगृध्राहिरूपैश्च, लोहतुण्डेबेलान्वितैः।
विनिकृष्टाक्षिजिहांत्रा, विचेष्टंते महीतले ॥९॥ प्राणोपक्रमणे|रैर्दुःखैरेवंविधैरपि । आयुष्यक्षपिते नैव, म्रियन्ते दुःखभागिन: ॥१२॥
॥१०॥ शरीरमन्यज्जीवोऽन्य, ईदशी मतिमादधत् । छिन्द्धि देहे ममत्वं त्वं, जीव! दुःखकरं परम् ॥११॥ इति ध्यायनयं सम्यक्, स सेहे तं परीषहम् । निश्यस्यामेव तत्पीतशोणितो दिवमासदत् ।। १२ ।। इत्थं महाभिः सझमथाचेलपरीसहः । दंशाचैस्तुध-15 | मानोऽपि, न चेल प्रार्थयेन्मुनिः ॥ १३ ॥ उक्तं च पंचभिः स्थानराधन्त्यजिननाथयो । अचेलत्वं वरं तत्र, प्रागल्पा प्रत्युपेFक्षणा ॥ १४ ।। रूपं विश्वासपात्रं च, तपश्चानुमतं भवेत् । लाघवं च विना भारं, भूरिश्चेन्द्रियनिग्रहः ॥ ११ ॥ यदम्पचेलकत्वं तु, तद्धि धर्महितं मतम् । अग्न्याद्यारम्भविरतेस्तव संयमफलं यतः॥ १६ ॥
अथाचेलदृष्टान्तः-पुरे दशपुरे सोमदेवो नाम द्विजोऽभवत । तत्पत्नी रुद्रसोमाख्या, सोमाख्या इस्वशीलतः ॥१॥ सुरक्षितगुणः पुत्रोऽभूत्तयोरायरक्षितः । प्रथमोऽथापरोऽफल्गुवचनः फल्गुरक्षितः॥२॥ यज्जानाति पिता तत्र, तदध्यैष्टार्यरक्षितः । तवं पुनरध्येतुं, पाटलीपुत्रमभ्यगात् ॥ ३॥ तत्राधीत्य सुधीविद्यास्थानान्येष चतुर्दश । पुनर्दशपुरं प्राप, दिशादशकविश्रुतः॥४॥ स राजविदितः स्वं तद्राशेज्ञापबदागमम् । अथोच्छ्रितपताकं तन्नृपः पुरमचीकरत् ॥ ५॥ सद्यः संमुखमागत्य, तं
AAAAACACA
॥१२॥