________________
४प्रव्रज्यास्वरूपं
प्रव्रज्या० श्रीप्रद्युनीयवृत्ती
॥१२॥
SALA ICCARAN
भातु ॥ २५ ॥ नत्वाऽपृच्छत् प्रभुं भ्राता, क्क मे ? स्वामी ततोऽवदत् । द्विजाद्गजस्य निर्वाणं, मूञ्छितोऽथापतद्धरिः॥ २६ ॥ प्रबुद्धो
बन्धुहन्तारं, पप्रच्छ प्रभुरभ्यधात् । सहायः स हि बन्धोस्ते. तस्मै विप्राय मा रुषः॥ २७ ॥ सिद्धिः स्याच्चिरसाध्यापि, सहायस्य वशाद् ध्रुवम् । त्वदिष्टिकार्पणाद् वृद्धद्विजस्येवाद्य केशवः ॥२८॥ पुयां प्रविशतो यस्ते, दर्शनान्प्रियते द्विजः। भित्रमूर्द्धा हरे! विद्धि,
तं निजभ्रातृघातकम् ॥ २९ ॥ कृष्णः कृत्वाऽङ्गसंस्कार, गजस्य द्वारकां विशन् । तं द्विज सोमशम्माण, तथा मृतमलोकत ॥३०॥ ६ पदयोर्बन्धयित्वा तं भ्रमयित्वा च सर्वतः । शूलीमारोपयगन्धुद्विषतं परिमोषिवत् ॥ ३१ ॥ इति तुर्यद्वारतृतीयगाथार्थः ॥ अथ तुर्यगाथामाह
मासाईया पडिमा अणेगरूवा अभिग्गहा बहवे । दुव्वे खित्ताणुगया काले भावे य बोद्धव्वा ॥६॥ . मासिक्यादयः प्रतिमा अभिग्रहविशेषाः साधूनां द्वादशसंख्याः स्युः, ताश्च साधुरपरिपूर्णदशपूर्वधरो जघन्यतोऽपि नवमपूर्वस्य तृतीयवस्तुन्यधीती विशिष्टसंहननधृतियुतो महासत्त्वो व्युत्सृष्टदेहो जिनकल्पिकवदुपसर्गसहोऽलेपकृतभोजी गुरोरनुज्ञया गच्छानिष्क्रम्य प्रतिपद्यते,स चाद्यप्रतिमायामनपानयोरेकैकां दत्ती मासं यावद् गृह्णाति,एवं चैकैकदत्तिवृद्धया सप्तम्यां सप्त मासान् यावत् अन्नपानयोः प्रत्येक सप्त दत्तीहाति, ततस्तिस्रःप्रतिमाः सप्तरात्रिक्यो भवन्ति, तत्राद्यायां चतुर्थभक्तैः पारणदिनविहि| ताचाम्लैरपानकैः प्रतिपद्यमानो ग्रामादहिः स्थित उत्तानशयः पार्श्वस्थो निषण्णो वा निष्प्रकम्पो दिव्यादीनुपसग्गोन् सहते, द्वितीयाऽपि सप्तरात्रिक्येवरूपा, नवरं उत्कटुकासनी लगण्डशायी बा, लगण्डं बक्रकाष्ठं तद्वत शिरः पादौ च भूमौ लगयति, न तु कटीतटमित्यर्थः, दण्डायतस्थानो वा तिष्ठति, तृतीयाऽप्येवं, नवरं वीरासनी वा गोदोहासनी वा कुब्जाम्रवद्वा तिष्ठति इति
BABASA
॥१२४॥