SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ श्री प्रव्रज्या० श्रीप्रधुश्रीयवृत्ती ॥१३३॥ सुप्रापो यथाचित्यं चतुर्गतिभवे भवे । तं चतुर्विधमाहारं त्यज त्वं तन्वरागतः ॥ १३९ ॥ युग्मम् || पापीयानपि यं प्राप्य, प्रान्ते देवगतिं व्रजेत् । दुर्लभो यश्च चक्रित्वदेवत्वेभ्योऽपि जन्मिनाम् || १४०|| यस्मात् मुख्यानि सौख्यानि भवान्धिर्गोष्पदं यतः । तं स्मरामि नमस्कारं पञ्चानां परमेष्ठिनाम् ॥ १२१ ॥ युग्मम् ॥ विधायाराधनामित्थं प्राणतेऽजनि निर्जरः । पुष्पोत्तरविमानेऽसौ विंशत्यतरजीवितः ॥ १४२ ॥ जम्बूद्वीपेऽत्र भरते, ग्रामे ब्राह्मणकुण्डके । विप्रस्यर्षभदत्तस्य देवानन्दाऽस्ति गेहिनी ॥ १४३ ॥ तस्याः कुक्षौ शुचेः शुक्लषष्ठयां हस्तोत्तरर्क्षगे । चन्द्रे नन्दनजीवोऽवततार प्राणताच्च्युतः ॥ १४४ ॥ तया मुखे विशन्तश्च दृष्टाः स्वमाश्चतुर्द्दश । ततःप्रभृति तद् गेहं जातिमद्यद्विभूति च ॥ १४५ ॥ प्रभोनींचकुलोत्पत्तिं, तदा कुलमदार्जिताम् । विज्ञायावधिना शो, नैगमेषिणमादिशत् ।। १४६ || पुरे क्षत्रियकुण्डग्रामनामन्यस्ति विश्रुतः । सिद्धार्थः पार्थिवः शौर्यनिर्जितारातिपार्थिवः ॥ १४७ ॥ जिष्णोः श्रीरिव तस्यास्ति, प्रिया जिनमतप्रिया । त्रिशलाख्या शलाकेव, स्त्रीषु शीलवतीषु या ।। १४८ ॥ तत्कुक्षात्रवतीर्णाऽस्ति, पुत्रिका त्वं विधेहि तत् । परस्परविपर्यासमनयोर्गभयोर्द्वयोः || १४९ ।। अयं हि नः समाचारः, पूर्वकर्म्मवशाज्जिनः । यनीच कुलमायातो, नीयते ह्युत्तमे कुले ॥ १५० ॥ नयैनं त्रिशलाकुक्षौ द्विजीकुक्षौ च पुत्रिकाम् । मणिखपुणि काचश्च. न चारुः काञ्चने क्वचित् ।। १५१ ॥ नैगमेषीन्द्रनिर्देशाद् द्वयशीतिदिनमानकम् । कृष्णाश्विनत्रयोदश्यां चन्द्रे हस्तोत्तरास्थिते ।। १५२ ।। पुत्रीं धूलिमिवाकृष्य, देवानन्दां प्रति क्षिपन् । तत्कुक्षिशुक्तितो धामनिधानं स्वामिनं न्यधात् ॥ १५३ ॥ युग्मम् ॥ एकाssस्यान्निर्यतः स्वमानपरा विशतो मुखे । चतुर्द्दश निशम्यैतान् क्रमादाप शुचं मुदाम् ॥ १५४ ॥ सौधर्मेन्द्रसमादिष्टमपरैरतिदुष्करम् । दिव्यशक्त्या विधायेदं, नैगमेष्यगमद्दिवम् ।। १५५ ।। गर्भायाते प्रभौ स्वर्णरत्नवृष्टिं वितेनिरे । तदानीं जृम्भका परिसहोपसर्गे श्री वीरकथा ॥१३३॥
SR No.023507
Book TitlePravrajyavidhankulakam
Original Sutra AuthorN/A
AuthorPradyumnasuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1938
Total Pages278
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy