SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ श्री प्रव्रज्या० श्रीप्रद्युश्रीयवृत्ती ॥ २८ ॥ प्रिय ! । निधानं बहुदोषाणां परित्यक्तुं हि युज्यते ॥ ८२ ॥ इदं हि विभो धर्म्मस्य, शौचलञ्जार्थनाशनम् । सत्यशत्रुः पितृभ्रातृमातृमित्रादिमोषकृत् ॥ ८३ ॥ न देवो न गुरुर्यत्र, विवेको न मनागपि । लोकद्वयप्रणाशश्च तद् द्यूतं देव ! मा वह ॥ ८४ ॥ इत्युक्तोऽपि न स त्यक्तुं शक्तस्तदभवद्रसात् । व्यसने ह्युपदेशो न मन्त्रो विष इवोद्भटे ॥ ८५ ॥ इतश्च निश्चलप्रेमा, तस्यामचलसार्थपः । मूलदेवोपरि द्वेषं, वहँद्राणि मार्गति ॥ ८६ ॥ तदीयशंकया मूलदेवस्त्ववसरं विना । नायाति सदने तस्याः, परायत्ता हि तेन सा ॥ ८७ ॥ जनन्याऽथ निजन्यायसदृशं शिक्षिता सुता । अचलं श्रीदमादस्त्व, मुञ्चामुं चार्थवर्जितम् ॥ ८८ ॥ सा प्राह नाहमेकान्तादम्ब ! द्रव्यानुरागिणी । गुणानुरागिणी त्वस्मि, सोचे के कितवे गुणाः १ ॥ ८९ ॥ देवदत्तावदद्धरो, दाक्षिण्यान्धिः कलानिधिः । प्रियभाषी विशेषज्ञः, कृतज्ञो गुणरागवान् ॥ ९० ॥ अतोऽहं न त्यजाम्येन मक्काप्येनामबोधयत् । अनेकविध दृष्टान्तैर्गुरुः शिष्यमिवोत्कटः ॥ ९१ ॥ निर्यासं यावके प्रान्तमिक्षौ पुत्रे च कृत्तकाम् । सा कदम्बा कदम्बं च, चन्दने याचिते ददौ ।। ९२ ।। प्रत्यूषे प्रेरिता धूपवेला देवानुमानतः । (श्रेष्ठो तमः प्रियतमस्तव त्वं तं तु नोज्झसि ॥ ९३ ॥ दध्यौ च देवदत्तेयं, वृद्धा गृद्धा ध्रुवं धने । स्पष्टांस्तानिति दृष्टान्तान् दत्ते मत्तेव मूढधीः ॥ ९४ ॥ अन्यदा सा तयेत्युक्ता, याचस्वभुं किलाचलम् । तदाख्याते च स प्रैषीदिक्षुभिः शकटं भृतम् ॥ ९५ ॥ यत् प्रैषीक्षुभरस्तेन, तदहं करणी कथम् । सुतयोक्तं जगादाम्बा !, स खुदारमनाः सदा ॥ ९६ ॥ सर्वस्य परिवारस्यावारितप्रसरं हि सा । दास्यतीति धिया तेन, सुधियां प्रेष्यनो भृतम् ॥ ९७ ॥ ततश्च माधवीमूचे, देवदत्ता हले ! वच । मूलदेवाग्रतः श्रद्धां, मर्दायामिक्षुभक्षणे ॥ ९८ ॥ तयाऽऽख्याते गृहीत्वक्षुयष्टी द्वे तक्षति स्म सः । कृत्वा द्वथंगुलखण्डानि, पर्वाणि प्रोज्झ्य सर्वथा ।। ९९ ।। चातुर्जातकवर्णेन, मिश्री - मनुष्यदुर्लभतायां स्वमदृष्टान्तः ॥ २८ ॥
SR No.023507
Book TitlePravrajyavidhankulakam
Original Sutra AuthorN/A
AuthorPradyumnasuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1938
Total Pages278
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy