SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ 1000000000000000000000000000000000000000000 breecoo0000000 0000000 ooooo 0000 | अधिकार दशकं प्रव्रज्या० श्रीप्रघु नीयवृत्ती GOOSE0B नमः वीतरागाय । प्राचीनतराचार्यविरचितं समरादित्यसंक्षेपकृत्श्रीप्रद्युम्नाचार्यप्रणीतवृत्तियुतं श्रीप्रवज्याविधानकुलकम् । । BABASAAAAAAAAR 5555बर अर्हन् यः परमो यमर्यमसमज्योतिर्मयं मन्वते, चक्रे येन च कर्ममर्ममथनं यस्मै नतोऽहं प्रभो! । यस्माद्विभ्यति रागमुख्यरिपवो यस्यामलं केवलं, यस्मिन्निवृतिनायिका कृतरतिः स स्ताज्जिनः श्रेयसे ॥१॥ अर्थेन द्वादशांगीवदखिलसमयेष्वहता तुल्यरूपे, सूत्रेण प्राच्यसाधुप्रवरविरचिते ग्रन्थतः स्वल्पमाने । श्रीप्रव्रज्याविधानेर्थमहति सहजेनार्थितो धन्धनाम्ना, वृत्ति प्रद्युम्नसूरि प्रथयति समरादित्यसंक्षेपकर्चा ॥२॥ ॥१ ॥
SR No.023507
Book TitlePravrajyavidhankulakam
Original Sutra AuthorN/A
AuthorPradyumnasuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1938
Total Pages278
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy