________________
प्रस्तावना
CACAA
श्री
रचनाकाल:----यद्यपि अनेकानि ग्रन्थरत्नानि श्रीमद्बुद्धिरत्नाकरादुन्मुद्रितानि भविष्यन्ति परं तल्लाभाभावात् तत्तद्न्थप्रव्रज्याविधाने
है रचनायाः कालो निणेतुं न शक्यः, परं श्रीसमरादित्यसंज्ञेपे 'वर्षे वारिधिपक्षयक्षगणिते' इत्युक्तेः, अत्र च 'वर्षेऽष्टपचयक्षाख्ये'
इत्युक्तेः आया कृतिः चतुर्विंशत्यधिकायां त्रयोदशशताब्द्यां परा च अष्टाविंशत्यधिकायां त्रयोदशशताब्द्यां चाकारीति निस्संदि
ग्धमेव, १२९८ तः १३३३ पर्यन्ते ग्रन्थानां शोधनस्योलखादवसीयते एतद्यदुत कर्तृताशोधकते श्रीमतां सहैव, एते सहभाविन्यौ ॥१६॥
क्वचिदेव, परं श्रीमत्सूभयमप्यविशेषण ।
शोधनमस्या वृत्तेः-वादीन्द्रदेवसूरवंशे श्रीमदनचंद्रगुरुशिष्यः। प्रथमादर्शेऽदर्शयदेनां मुनिदेवमुनिदेवः ॥१॥ (२४२) इत्युक्तेः 'लिखने शोशने सज्जो, मुनिदेवो मुनीश्वरः' (२४५) इत्युक्तेश्च स्पष्टमस्याः शोधने लिखने च श्रीवादिदेवसूरिवंशीयश्रीमुनिदेवाभिधाः सज्जाः सुधियः, अनेन विचक्षणतमा अपि पूर्वसूरीन्द्राःग्रन्थानां ग्रन्थने शोधने लिखने चापि सज्जा एव बभूवुरिति निस्संदेह, अनुकरणीयं चैतदेदयुगीनानामपि महात्मना, श्रीसमरादित्यसंक्षेपोऽपि श्रीमद्भिर्जगचन्द्रमरिभिरशोधीति 'प्रथम लिलेख
तु जगचंद्रः सुधीः पुस्तके ' इति तदन्त्यलेखादेव स्पष्टं । ६ पुस्तकदुर्लभता---यद्यपि प्राचीनतरोऽयं ग्रन्थः प्रत्ना च वृत्तिरपि तथापि न द्वित्रान पुस्तकालयानन्तरेण काप्यनयोः सत्ता,
न च केनापि मुद्रितपूर्व उपयुक्ततरे चातिशयेन प्रबजितानां प्रविब्रजिषणां चीत मुद्रणमनयोरारब्धं, पुस्तकालयाश्चाधुना विशेषेण 15 जैनाभासानामेवाधीना इति न नूतनं, ततः पुण्ययत्तनीयादशल्लेखकृतादादर्शादेव केवलात् मुद्रिते एते इति कृते शोधनश्रमे
क्षन्तव्यं क्षुण्णं क्षमाधरित्यर्थयते आनन्दसागरः श्रीसिद्धक्षेत्रे आपाढशुक्लप्रतिपदि २४६४ ।।
SHOCHSCHES
%%ACRECRest
॥१६॥