SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ श्री अभयकुमारः प्रव्रज्या० श्रीप्रद्युम्नीयवृत्ती ॥२३९॥ ला सोऽथ, गणनाथं व्यजिज्ञपत् । सोऽपि प्रातर्विहारो न. इत्याख्यदभयाग्रतः ॥१०॥ कल्पेऽपूर्णे कुतो हेतोर्विहार इति सोऽवदत् । सूर्युक्ते कारणे प्रातः, स्थेयमुक्त्वति चागमत् ॥ ११ ॥ रत्नकोटीवयं कोशात, प्रातः कृष्ट्वा चतुष्पथे । विमुच्याघोषयद्रत्नान्यागत्यादत्त हे जनाः ॥ १२ ॥ तच्चाकाययुलोकास्तानूचे भयमंत्रिराट् । जलाग्निस्त्रीवर्जको यस्तस्य स्याद्रत्नसंचयः ॥ १३ ॥ ऊचुर्जनास्त्रयं त्यक्तुमिदं कः स्यात् प्रभुः प्रभो । विमुक्ते च त्रयेऽमुत्र, को यत्नो रत्नसंग्रहे? ॥१४॥ मंत्र्यचे तत्रयत्यागाद्रत्नकोटीजयत्यजः । काष्ठभारिकसाधोस्तदुपहासं विधत्त किम् ॥१५॥ मन्त्री न्याह्वन्मुनि रत्नत्रयकोटी निनाय ताम् । नैच्छत् तां तत्रयत्यागी, धर्मे जातस्त्वसौ स्थिरः॥१६॥ समारुह्य मुनिनिष्ठाकाष्ठायां काष्ठभारिकः । जगाम घुसा धाम, क्रमाल्लब्ध परं पदम्॥१७॥ किंच केचिजिनेन्द्रस्य, दर्शनाल्लब्धदर्शनाः। स्युस्तदुक्तस्ततो धर्मः, सार एको नृजन्मान ॥१॥ करिणः कलिकुण्डोऽभूत्कुक्कुटात कुक्कुटेश्वरः। कथ्यतेऽतस्तयोराख्या, सावधाननिशम्यताम् ॥२॥ उत्तमांगसमांगाख्यदेशेऽस्ति क्षितियोषितः । चम्पा चम्पकमालेव, पुरी पौरालिमालिता ॥ ३ ॥ तत्रास्ति द्विदकरकण्डुः, करकण्डुमहीपतिः । लोको नालोकते यत्रातंकमातंकहारािण ॥ ४ ॥ तस्याः पुरो नदूरे चास्त्यटवी स्फुटवीतभृत् । नाम्ना कादम्बरी कादम्बरी श्वापदसम्मदे ॥ ५॥ तस्यां बलिरि| वास्त्युच्चैः, कलिर्नाम्ना महीधरः । सफलद्रुफलस्तोमैरार्थिसार्थ कृतार्थयन् ॥ ६ ॥ उपत्यकायां तस्यास्ति, स्वामृतस्वादुतामदात्। | अधःकृतसुधाकुण्डं, कुण्डं नाम सरोवरम्॥७॥ तत्रास्ते हस्तिनीयूथनाथः प्रथितविक्रमः । नाम्ना महीधरोहस्ती, महधिर इव स्थिरः ॥ ८॥ छअस्थोऽपि हि निश्छमाऽन्यदा पाश्र्वजिनेश्वरः । कलिकुण्डसदेशस्थप्रदेशे व्यहरद्विभुः ।। ९॥ यत्रास्तमितवासी स, ६ कायोत्सर्गेण तस्थिवान् । आत्मनः संज्ञया जन्म, जानुदानमिवादिशन् ॥ १० ॥ सोऽथ यथाधिपस्तत्र, प्रभुं प्रेक्ष्य तथा स्थितम् । 436369USERECE ॥२३९॥
SR No.023507
Book TitlePravrajyavidhankulakam
Original Sutra AuthorN/A
AuthorPradyumnasuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1938
Total Pages278
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy