SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ श्री प्रस्तावना प्रव्रज्याविधाने -%AA RESPESA-% ॥४ ॥ %E0 भत्तविरई, उग्गमुप्पायणेसणाविसुद्धपिण्डगहणं, संजोयणाइपञ्चदोसरहियमियकालभोयणं, पञ्चसमियत्तणं तिगुत्तया, ईरियासमि| याइभावणाओ, अणसणपायच्छित्तविणयाइसबाहिरम्भिन्तरतवोविहाण, मासाइया य अणेगाओ पडिमाओ, विचित्ता य दवादओ अभिग्गहा, अण्हाणं भूमिसयणिज्ज केसलोओ निप्पडिकम्मसरीरया. सब्वकालमेव गुरूण निद्देसकरणं,खुहापिवासाइप रिसहाहियासणं दिव्वाइउवसग्गविजओ लद्धावलद्धवित्तिया, किं बहुणा?-अच्चन्तदुब्बहमहापुरिसबूढअट्ठारससीलङ्गसहस्सभर४ वहणमविस्सामति । ता तरियव्यो खलु अयं बाहाहिं महासमुद्दो, भक्खियब्बो निरासाय एव वालुगाकवलो, परिसकियव्वं निसियकरवालधाराए, पायव्वा सुहुयहुयवहजालावली, भरियम्वो सुहमपवणकोत्थलो, गन्तव्वं गंगापवाहपडिसोएणं, तोलियन्वो " तुलाए मन्दरगिरी, जेयव्वमेगागिणा चाउरङ्गवलं, विधेयव्वा विवरीयभमन्तट्ठचक्कोवरि घिउल्लिया, गहियव्वा अगाहियपुवा तिहुयणजयपडागा । एओवमं दुक्करं समणत्तणंति ॥ अत एव समरादित्यस्य संक्षेपकाः पूज्यपादाः श्रीप्रद्युम्नसूरयः समरादित्यसंक्षेपेऽप्येवमेवाहः प्रव्रज्याविधानक्रम, तथा| च तद्न्थ : श्राद्धयुक्तमिव किं तु, श्रामण्यमतिदुष्करम् ॥ १८१ ॥ सर्वत्र समता कार्या, धार्या पंचमहाव्रती। निश्याहारो न कार्यश्च, ग्राह्यः शुद्धो दिवाऽप्यसौ ॥१८२॥ अपञ्चदोषं भोक्तव्यं, ध्येयाः शासनमातरः। धार्याश्च प्रतिमा भाव्या, भावना: पंचविशतिः॥ १८३ ॥ द्रव्याद्यभिग्रहाः कार्या, भूशय्या स्नानवर्जनम् । लोचो निष्पतिकर्मत्वं, गुर्वादेशविधायिता ॥ १८४ ॥ C4NTERESPESAR ॥ ४ ॥ %
SR No.023507
Book TitlePravrajyavidhankulakam
Original Sutra AuthorN/A
AuthorPradyumnasuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1938
Total Pages278
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy